________________ सूत्र 8] . स्वोपज्ञभाष्य-टीकालङ्कृतम् एकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वाद् , द्रव्यरूपमन्तःकरणमन्तरेण स्पष्टमपटु पटलावृतनेत्रवत् , संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पञ्चापीन्द्रियाणि विद्यन्ते / पट्वी चैषां प्रज्ञा / कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपातायनुतिष्ठन्ति, प्रकर्पतोऽप्रतिष्ठाननरकगमनयोग्यम् / असंज्ञिपञ्चेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्तयन्ति / एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नवोपाददते, ते हि नरकगतिवर्जसंसारपरिभ्रमणयोग्यमेवावा निर्वर्तयन्ति कायवाग्योगिनः / काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं च / फलस्य च प्रकोपकर्षों अन्तःकरणकपायापेक्षौ / संज्ञिपञ्चेन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितौ / “तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरण विशेषेभ्यस्तद्विशेषः" इत्यत्र (अ० 6, मू० 7) सूत्रे / कचित् कायादित्रयसमिधानेऽप्यन्यतमस्यैव व्यापारः। तन्दुलमत्स्यस्य मनोव्यापार एव केवलः। कचिद् पाङ्मनोव्यापारात् प्राणातिपातावद्यम् / यथा "वर्ष देव! कुणालायां, दिनानि दश पञ्च च। मुसलस्थूलधाराभि-र्यथा रात्री तथा दिवा ॥१॥"-अनु० -आवश्यकवृत्तौ अनादेशस्थाने अत्रात्यन्तऋराशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां, कष्टतपःसमावर्जित देवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्गरागद्वेषमोहहेतु मानां प्राणिनां गन्धोऽपि नासीदिति स एष प्राणातिपातः प्रमत्तका वधाः ___ योगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपादवसेयः / रागप्रत्तिकस्तावच्च मदकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयाक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षगाय वा।मायालोभौ च रागः, द्वेषजो वैरनिर्यातनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः / अज्ञानजो याज्ञिकानां पश्वादिविशसनेन स्वर्गमिच्छतामवनिपतीनां च दृष्टः / परिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लम्ब(ञ्छ)नशूलिकाभेदक्रकचपाटनच्छेदनादिकः / तथा संसारमोचकानां धर्मबुद्धया संसारात् प्राणिनो मोचयतां परोपपातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधाव किल पुण्यावाप्तिरिसिप्रवृत्तीनां, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था इति तद्धनने नास्ति दोष इत्येवं प्रवृत्तानामशेषमेव मोहविजृम्भितमिति // सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सरिरसंमोहार्थम् , आगमे च सर्वव्यवहारद र्शनात् / आह च " क्रियाकारकभेदेन, पर्यायकथनेन च / वाक्यान्तरेण चैवार्थः, श्रोटबुद्धिहितो मतः // १॥"-अनु०