________________ तत्त्वार्याधिगमसूत्रम् [अध्यायः 7 ___तस्मादेनःपदमेतत् वसुबन्धा(?)रामिषगृद्धस्य गृद्रस्येवाप्रेक्ष्यकारिणः / अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुश्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितं, कुतोऽवद्यप्राप्तिरप्रमत्तस्येति / अन्यदापि श्रद्धाशक्त्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुमतं गृहितोऽप्यागमानुवृत्त्या गृह्णाति, कुतस्तत्रावयेन योगः?, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिवृत्तेः / विसचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः। अज्ञानं विसूचिकायाः प्रमाद इति चेद् दातुस्तत्र स्वान्नस्य दानकाल एव त्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति / यच्चावाचि-मातुगों दुःखहेतुर्माताऽपि गर्भस्य दुःखनिमित्तमित्युभयोःखहेतुत्वादवद्येन योग इति, न, तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात् / न चायमे कान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् / अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यपगत'सुनो दर्शनेन न तदुःखनिमित्तमस्यापुण्यमापतति साधोः / द्रव्य मात्राधे चागमानुमारिणो भिषगवरस्येव पादुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान इत्यन्याय्यम् / स्त्रीपुंपयोः संगमापादयतः सुखात्पादेऽप्यपद्येन योगः। कचित् परसुखोत्पादे पुण्यलेशनिर्जरा वा / विहितानुष्ठायिनः माधोः क्षुत्पिपासातस्याधाकमौदिदानेन एपणाविशुद्धेन प्रासुकानपानदानेन वेति / यथोक्तमग्निदृष्टान्तसामोद् वध्योऽपि अवोन, वधक्रियासम्बन्धाद्धन्तृवत् / यथा ह्यग्निः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वध्यमेवावयेन योजयति " कर्मस्था च भिदेः क्रिये" ति वचनात , यथा भिनत्ति कुम्लं देवदत्त इत्येवं हन्ति प्राणिन मिति तदेतदसदित्यनया क्रियया कर्ड रमवायिन्या कुमूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता / तथा च यया कर्तगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता / ज्वलनोऽप्येतावता दृष्टातीनोऽप्रतिवद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव / एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहितन क्रियमाणः वारमवश्यंतया वद्येन योजयत्येवेति दृष्टान्तार्थः / अबुद्धिपूर्वकता च प्रमत्तता / तत्र क:प्रसङ्गो वध्यस्याधर्मेण ? / वधकसमवायिनी च हननक्रिया कत फलदायिन्येव / प्रमनस्याध्यवमायो बन्धहेतुः। न च वध्यस्यात्महनने प्रमत्तताध्यवमाय:. दृष्टान्त वर्मा चाने धर्मा, तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते / अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्पसमाधेयं, जातिरूपन्यस्ता वसबन्धु(?)वधेयेन, स्वाश्रयदाहित्वमग्नर्विशेषधर्मोऽस्ति / न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मान्नाग्निदृष्टान्तात् साध्यसिद्धिरिति / एतेनैतदपि प्रत्युक्तम्-परेण १'गृहीताप्या०' इति क-ख-पाठः /