________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 " आयुरूष्माथ विज्ञानं, यदा काय( याद ?) व्रजन्त्यमी। अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् // १॥"-अनु० इति / आहताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते / अबुद्धिपूर्वादपिप्राणवधात् कर्तुग्धर्मो यथाऽग्निस्पर्शाद दाह इति / तेषां चैवमभ्युपयता परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिगेलुञ्चने, कष्टतपोदेशने, च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः / विचिकामरणे वाऽन्नदायिनः प्राणवधः, मातृगर्भस्थयोश्वान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादेमिना स्वाश्रयदाहवदधर्मप्रसङ्गः / परेण च कारयतो नाधर्मप्रसङ्गः / न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते / अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः / न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवा साबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति // अत्रोच्यते जनैः-प्राणाहिंसालक्षणे बौद्धमतस्त्रण्डनम् तिपाताधवद्येन प्रमत्त एव युज्यते / प्रमत्तश्च नियमेन रागद्वेष "- मोहवृत्तिः। प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् / कषायग्रहणेन मोहनीयकाशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ / निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते / रागद्वेपमोहाश्चात्मनः परिणामविशेषाः प्राणातिपाताधवद्यहेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते / सिद्धान्तविहितविधिना च परित्यागाकारणं शरीरादेर्ममत्वीकृतस्याविरतिः, अनिवृत्तिरात्मनः परिणतिविशेषः / सापि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु / अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरवाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुवद्येन योगमापादयन्ति / प्रतीतं चैतल्लोके-यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः // न चानयैव युक्त्याऽवद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवमवद्यमविरतिहेतुकम् / निर्जरा तु विरतिहेतुकैव / पुण्यं च विरतिहेतुकमेव भूयसा / नहि पापासवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति / एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति // प्रमत्तयोगाच्च प्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण-असश्चिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति, अत्र प्रतिविधीयते-असञ्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणाम् / यस्मान कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति 'दमे स्वा.' इति ग-पाठः /