________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 टी-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति / उपभुञ्जानस्यापि चास्य तृप्तिरसम्भाव्याऽग्नेरिन्धनरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः प्राज्यद्रविणराशेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततैवेच्छा विजृम्भते / इच्छायाश्वानिवृत्तौ तृप्त्यभावः / न चातृप्तः सुखलेशेनापि युज्यत इति / अपुण्योदयादपि क्षयो भवति / विभवस्य दक्षिणोत्तरमथुराधिवासिवणिरद्वयप्राप्तिप्रणाशाख्यानकाद् भावनीयः / तन्नाशे च हृदयातिसारग्रहणीदोषग्रहावेशदौर्बल्यमरणावसानः शारीरो मानसश्च क्लेशः। लोभाभिभूतत्वाचेत्यादि / लोभकपायानुरक्तचित्तो लोभाभिभूतः-तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तसाचेति / चशब्दः समुच्चयार्थः / इदं कर्तव्यमिदं न कर्तव्यमिति नापेक्षते-नालोचयति / तत्र कर्तव्यं कार्य यत्र प्रवर्तते पुरुषस्तदात्वायत्योः सुखार्थे, तच्च नापे. क्षते तृष्णान्धः / शुचि कर्मानुष्ठानं, अकर्तव्यं-अकार्य तत्राप्यनालोच्य प्रवर्तते, न प्रत्यवायान् निभालयति / यतः पितरमपि हिनस्ति मातरमप्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते / प्रेत्य चेत्यादिना पारलौकिकप्रत्यवायप्रदर्शनं, प्रकर्षकाष्ठाप्राप्तस्तृष्णाकषायः कुमिरागानुकारी तत्परिणामश्चायमात्मा नरकादिपपद्यत इत्यागमः / लुब्धोऽयमित्यादिना त्वेहिकमेव प्रत्यवायशेषमाचष्टे / लुब्धस्तृष्णावानदाता सञ्चयैकचित्तो न कस्मैचिद् दुष्कृतमपि ददातीत्यक्षिलम्बनम् / निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति / अतः परिग्रहाद् व्युपरमः श्रेयानिति // 4 // किश्चान्यत् इत्यनेन सम्बन्धमाह / हिंसादयः प्रक्रान्ताः किश्चेत्यनेनोपेक्ष्यन्ते / एतेषु हिंसादिष्विदमन्यद् भावयेत् / तदाह हिंसादयो दुःखम् सूत्रम्-दुःखमेव वा // 7-5 // टी०--वाशब्दो विकल्पार्थः / अपायावद्यदर्शनं भावयेत , दुःखमेव वा भावयेदिति, समुच्चयार्थो वाशब्दः / दुःखमेव च भावयेत् , अपायावद्यदर्शनं चेति / एक्कारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति / दुःखमेव केवलं हिंसादयो न सुखमपीति / एनमेवार्थ भाष्येण स्पष्टयति भा० --दुःग्वमेव वा हिंसादिषु भावयेत् / यथा ममाप्रियं दुःखं, एवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् / / टी०-दुःखमेव वेत्यादिना / हिंसादिष्विति हिंसानृतस्तयाब्रह्मपरिग्रहेषु विषयभूयमापन्नेषु दुःखहेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति / केन प्रकारेणत्याहयथा ममाप्रियं न प्रीतिकारि दुःखं अनिष्टसंयोगनिमित्तं शरीरमनःपीडात्मकं व्यापत्ति