SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सूत्रक्रमेणान्तराधिकारसूचा - REEEEसत्रायः सूत्रपाठः अधिकारः षष्ठोऽध्यायः 6 . 1 कायवाचनःकर्म योगः योगशब्दे तुः योगस्यार्थः योगस्य त्रैविध्यम् त्रिविधयोगाना व्याख्या काययोगस्य सप्तविधत्तम् . प्रत्येकयोगस्य वैविध्यम् कायिकयोगस्य भेदाः वाचिकयोगस्य भेदाः . मानसिकयोगस्य भेदाः शुभयोगस्य भेदाः २सभास्त्रवः आस्रवव्याख्या . 3 शुभः पुण्यस्य ....4 अशुभः पापस्य द्विचत्वारिंशत् पुण्यप्रकृतयः द्वयशीतिः पापप्रकृतयः 5 सकपायाकषाययोः साम्परायिकर्यापथयोः सूत्रगतशब्दाना व्युत्पत्तिः आस्रवस्य द्वैविण्यम् 6 इन्द्रियकषायाप्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसख्याः पूर्वस्य भेदाः साम्परायिकालवस्य 19 मेदाः पञ्चविंशतः क्रियाणां विवेचनम् 7 तीवमन्दलाताहातभाववीर्याधिकरणविशेषेभ्यस्तविशेषः बन्धविशेषाणां हेतवः
SR No.004408
Book TitleTattvarthadhigam Sutra Part 02
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy