________________ 330 तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाः 8 अधिकरणं जीवाजीवाः अधिकरणस्य द्वैविध्यम् / 9 आर्य संरम्भसमारम्भारम्भकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः जीवाधिकरणस्य भेदप्रभेदाः संरम्भादीनां व्याख्या जीवाधिकरणस्य विकल्पसङ्ख्या 10 निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्वित्रिभेदाः परम् निर्वर्तनादीनां व्याख्या निर्वर्तनाधिकरणस्य स्वरूपम् 11 तत्प्रदोषनिहवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ज्ञानावरणीयकर्मण आस्रवाः दर्शनावरणीयकर्मण आस्रवाः 12 दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य असद्वेद्यस्यास्रवाः 13 भूतव्रत्यनुकम्पा दानं सरागसयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य सद्वद्यस्यास्रवाः दुःखादीना लक्षणानि भाष्यगतशब्दानां व्याख्या सद्वेद्यस्यान्येऽप्यास्रवाः केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य दर्शनमोहस्यास्रवाः केवलिनोऽवर्णवादः श्रुतस्यावर्णवादः संयतादीनामवर्णवादः देवानामवर्णवादः 15 कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहत्य स्त्रीवेदादिनवनोकषायबन्धहेतवः // 16 बहारम्भपरिग्रहवं च नारकस्यायुषः बहारम्भपरिग्रहताया व्याख्यान्तरम् . 17 माया तैर्यम्योनस्य