________________ 268 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते / केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाधपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतःप्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति / तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः-- अनुभावः / अनुभावो रसानुभवः। कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः-अनुचिन्तनं मार्गणं तदर्पितचेताः / तत्रैव स्मृति समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति / ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् / तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् / दर्शनावरणाच्चक्षुरादि वैकल्यं निद्रायुद्भवश्च / असद्वेद्याद् दुःखं, सद्वेद्यात् सुखानुभवः / मोहनीकर्माष्टकस्य / याद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च / आयुषोऽनेकभवप्रादुर्भावः / फलानि नाम्नोऽशुभप्रशस्तदेहादिनिवृत्तिः / गोत्रादुच्चनीचकुलोपपत्तिः / अन्तरायादलाभ इति / इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धम्यं भवति ध्यानमिति // संस्थानविचयं नाम चतुर्थ धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च। लोकस्य तावत् तत्रांधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्लोकमूर्ध्वमधोमल्लकसमुद्गम् / तत्रापि तिर्यग्लोको ज्योतिर्व्यन्तराकुलः / असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च / तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद् , अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्ती विभागहीनाकारम् / ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पश्च महाविमानानि मुक्ताधिवासश्च / अधोलोकोऽपि भवनवासिदेवा नारकाधिवसतिः / धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्य, इत्थं संस्थानस्वाभाव्यान्वेषणार्थ स्मृतिसमन्वाहारो धर्मध्यानमुच्यते / पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाच क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति / तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोअमत्तस्थानमामोति / यथोक्तम् " निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः / तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् // १॥"-आर्या १'चारित्रेतिनिवृत्तिश्च' इति हु-पाठः। 2: 'धर्म्यध्यानं' इति ङ-पाठः। 3 'तत्राधातुस्नगलक' इति स-पाठः। 4 'देवनार' इति उ-पाठः। ५'स्थान एव नरतच्छमाणकामाप्नोति' इति ग-पाठः /