________________ तत्त्वार्थाधिगमसूत्रम् [ अभ्यायः 9 आरम्मे सश्चेतन-मस्त्येतेषां च न तु जिघांसायाम् / इति तदपि तुल्यमुभये-पामप्यन्याभिसन्धित्वात् // २॥-आर्या सश्चेत्यहिंसकोऽतिनृशंसस्तेषां तथा तु नारम्भी। पन्धोऽपि तदनुरूपो, बन्धविशेषो हि भाववशात् // ३॥"--आर्या अजानन्नवमन्यमानो वा यः शोणितमुत्पादयति मायासूनोस्तस्यानन्तर्यकमबुद्भबुद्धिस्वान समस्ति / न च भक्तिशून्यस्य बुद्धोऽयमिति तत्त्वतोऽशुद्धिरस्ति / यस्य चास्ति भक्तिः स उपासकः कथमुत्पादयेद बुद्धस्यासक् ? / न च संशयितस्याश्रद्दधतश्च सञ्चेतनमिष्टम् / नो चेद बाघारम्भेऽपि सर्वपाखण्डिनां भवेद् दोषः / यत् ते विदन्ति निर्ग्रन्थानां जीवाः किलेमे इति / आनन्तर्यकमेव मातापित्रहतां वधेऽवाय स्तूपभिदश्च तथैव चौर्याण्यनृताद्यकुशलानि यथोक्तेन चतुष्टयसंयोगेनेति / बालस्य पांसुमुष्टी राज्यं फलित इति वाऽस्ति बुद्धोक्तिः। न च पांसुष्वमत्वं व्यक्तम् / सञ्चेतयन्ति पांसून रन्धनाद्यारम्भोपदेशित्वाच्च बुद्धस्य हिंसकत्वं प्रासं, न तु चेतयति स जन्तून् काष्ठाद्याश्रितकुन्थद्देहिकापिपीलिकादीन् नो चेन भवेत् स सर्वज्ञः यद्यसञ्चेतितः कर्मबन्धो न भवति, ततः सर्व एव प्रयत्नो व्यर्थः स्यात् / "ईर्याभाषादानो-त्सर्गस्थानशयनाशनादिषु च / यतनं व्यर्थ सर्व, प्रतिलिख्यसमीक्ष्यकरणादिः ॥१॥-आर्या पात्रपरीक्षणमुदक-स्रावणमुपसम्पदादिनियमाश्च। .. भावप्रामाण्येन तु, बुद्धस्य भवन्त्यपार्थानि ॥२॥-आर्या शुभबुद्धया शुभफलदं, यदि च शुभं कर्म तत् समारब्धम् / शुभबुद्धया विप्राणां, पश्वादिवघे कथमधर्मः ॥३॥"--आर्या यदप्युक्तं गन्धसमुद्गकवजन्तूनामापूर्णो लोकः / तदत्राहिंसकत्वं दुर्लभमिति / उक्तं च "जीवव्याप्ते लोके, यतेरहिंसा कथं भवेत् कृत्स्ना ? / उदधिमवगाहमानः, कथं न सचट्टयेत् सलिलम् 1 ॥१॥-आर्या अत्रोच्यते" इत्येष विप्रलापो, यत्कायाः सूक्ष्मपरिणताः पश्च / अप्रतिघातिन इष्टाः, स्कन्धप्रतिभेद उक्तश्च // 2 // आर्या अपि चाचित्ताः कायाः, प्रचुराः सन्तीह जीवनिर्मुक्ताः। स्याद् येषु यतेवृत्ति-निश्वासप्रभृतिचेष्टासु // 3 ॥-आर्या 1 : मिनिवेशसन्धित्वात् ' इति ग-पाठः। 2 'बुद्धिबुद्धत्वात् ' इति ङ-पाठः। -पाठः। वीर्याण्य' इति ग-पाठः। ५'श्रितं उद्देहिका' इति हु-पाठः। .3 'वीयोलू' इति