________________ सूत्र 7 ] स्वोपज्ञभाष्य -टीकालङ्कृतम् 219 भा०-तथा जिडेन्द्रियप्रसक्ता मृतहस्तिशरीरस्थस्रोतोवेगोढवायसवत् हेमन्तघृतकुम्भप्रविष्टमूषिकवत् गोष्ठप्रसक्तहदवासिकर्मवत् मांसपेशीलुभजिहादिविषयप्रस्ता _श्येनवत् बंडिशागतमांमगृद्धमत्स्यवचति // तथा घाणेन्द्रिय नां विडम्बनाः ताप्रसक्ता ओषधिगन्धलुचपन्नगवम् पललगन्धानुसारिम्पकव. चेति // तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रप्तङ्गादर्जुनकचोरपत् दीपालोकनलोलपतङ्गवद् विनिपात मृच्छन्तीति चिन्तयेत् // तथा श्रोत्रेन्द्रियप्रसक्तास्तित्तिरि कपोत कपिचलवत् गीतसङ्गीतध्वनिलोलमृगवद् विनि. पातमृच्छन्तीति चिन्तयेत् / एवं हि चिन्तयनास्रवनिरोधाय घटत इत्यानवानुप्रेक्षा // 7 // . टी-तथेत्यासवान्तरेऽपि दोपदर्शनम् / सामयिकानि च वायसायुदाहरणानि / बडिशो-गलः तत्र मांसम् / तथेत्यपरासवगतदोपोदघाटनमु दाहरणद्वयेन / तथाऽपरत्रास्रवे दोषोपपादनम् / अर्जुनचोरः श्यामायां निवेशितदृष्टिनियनं गत इति सामयिकमेवाख्यानकम् / तथेत्ययमप्यास्रवः सदोष इति कथयति / तित्तिरः पञ्जास्थः तित्तिरीशब्दश्रवणादागतो युयुत्सार्थी पाशेन बध्यते / एवं कपोत कपिञ्चलादेरपि, गीतमे रुकगीतमङ्गीतयो * एव गार्याखेटके गायति, सङ्गीतकं तु वंशकास्यादियुक्तम् / एवमेताविशेषः ___ नासवान् दोपबहुलाने चिन्तयेत् / एवं च परिचिन्तयन्नास्रवनिरोघायैव घटत इत्यानवानुप्रेक्षा // 7 // संवरानुप्रेक्षानिरूपणायाह. भा०-संवराश्च महाव्रतादीन् गुप्त्यादिपरिपालनाद गुणतश्चिन्तयेत् / सर्वे घेते यथोक्तास्रवदोषाः संवृतात्मानो भवन्तीति चिन्तयेत् / एवं यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा // 8 // री०-संवराश्च महावतादीनित्यादि / आस्रवद्वाराणां पिधानमास्रवदोपपरिवर्जन संवरः / तांश्च संवरान् प्राणातिपातनिवृत्यादीन् गुप्त्यादिपरिपालनादिति / गुप्त्यादयः परिपालनाः-परिपालका येषां महाव्रतादीनाम् / आदिग्रहणादुत्तरगुणपरिग्रहः / इतरत्रादिग्रहणात् समितिग्रहणम् / तान् गुणतश्चिन्तयेत् / गुणा-उपकारिणस्तान् गुणान् इत्येवं चिन्तयेत् / सर्वे ह्यते इत्यादि गतार्थ भाप्यम् // 8 // निर्जराऽनुप्रेक्षास्वरूपावधारणमधुनानिरायाः पर्यायाः भा०-निर्जरा वेदना विपाक इत्यनान्तरम् / १.हेमनात ' इतिव पाठः। 2 बडिशामिपाद ' इति घ पाः। 3 लोक लोक ' इति घ-पाठ। 'भर्जुन ' इति च पाठः। 'पालना' इति च पादः। गुणवतः' इति ग-पाटः /