________________ 202 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 चतुर्थद्वादशे चतुर्थचतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे मुक्तावलीस्वरूपम् चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषड्विंशे चतुर्थाष्टाविंशे चतुर्थत्रिंश द्भक्ते चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुस्त्रिंशद्भक्ते / अतः परमन्यदधं चतुस्त्रिंशद्भक्तादि प्रतिलोम न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति / अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकम् / एतच्चतुर्गुणं जातं वर्षचतुष्टयं, पारणादिनान्यपि क्षेप्याणि / पारणाविधिश्व पूर्ववत् / तथा अपरस्तपोविशेषः-सिंहविक्रीडिते वे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्री डितं च / तत्र क्षुल्लकसिंहविक्रीडितस्य रचना / चतुर्थषष्ठे चतुर्थाष्टमे क्षुल्लकसिंहविक्री षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोड - शविंशे ततोऽष्टादश, पुनराधार्धमेव प्रतिलोमं रचनीयं विंशषोडशादिकं यावत् पर्यन्ते चतुर्थभक्तमिति, षड्भिर्मासैः सप्तभिश्च दिवसैः परिसमाप्तिः। एतचतुर्गुणं जातं वर्षद्वयं दिनान्यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति / महतः सिंहविक्रीडितस्य रचना। चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडषविशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषड्विंशे चतुर्विशाष्टाविंशे षड्विंशतित्रि शद्भक्त अष्टाविंशतिद्वात्रिंशद्भक्त त्रिंशचतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, // ततः परमाद्यार्धमेव चतुस्त्रिंशद्भक्तकादिकं प्रतिलोमं विरचनीयं यावत् डितस्वरूपम् - पर्यन्ते चतुर्थभक्तमिति / अस्य च कालो वर्षमेकं षट् मासा दिनान्यष्टादश / एष कालचतुर्गुणो जातं वर्षाणि षट् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् / तथा अपरं तपः डितस्व महासिंहविक्री १“महासिंहनिष्क्रीडितापेक्षया लघु (क्षुल्लक)-इस्वं सिंहस्य निष्क्रीडितं-गमनं सिंहनिष्क्रीडितम् , तदिव यत् तपः तत् सिंहनिष्क्रीडितम् / सिंहो हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपसि अतिक्रान्ततपोविशेष पुनरासेव्य अप्रेतनं ते प्रकरोति तत् सिंहनिष्कीडितम्" इति प्रवचनसारोद्धारटीकायां (४३५तमे पत्राके)। स्थापना तपोदिनानि 354 क्षुलकसिंहनिष्क्रीडितं तपः पारणादिनानि 33 3 स्थापनानाना -Mir>>>>>> >> >> >> || TPTETTER तपोदिनानि 497 महासिंहनिष्क्रीडितं तपः पारणादिनानि 61