________________ सूत्रं 6] स्वोपज्ञमाष्प-टीकालङ्कृतम् 201 सम्प्रति रत्नावल्याः स्थापना-चतुर्थषष्ठाष्टमानि। ततोऽष्टमान्यष्टौ / पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विशतिषइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुत्रिंशद्भक्तानि / ततश्चतुस्त्रिंशत्सङ्ख्यान्यष्टमभक्तानि / ततः परमाधमधं चतुस्त्रिंशद्भक्ता दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति / अस्याथारत्नावलीस्वरूपम् ष्टाशीतिः पारणादिवसाः, तैः सह तपोदिवसा एकस्थीकृता एष पिण्डितः कालो वर्षे पञ्च मासा द्वादश दिवसाः दिनशतानि पश्च द्वाविंशत्युत्तराणि चतस्रो रत्नावलीभेदा इति / एष राशिः संवत्सरादिचतुर्गुणो जातं वर्षाणि पश्च नव मासा अष्टादश दिवसाः / पारणाविधिः पूर्ववत् / ___साम्प्रतं मुक्तावली भण्यते प्राव तावत् चतुर्थषष्ठे ततधतुर्थाष्टमे चतुर्थदशमे 1 "रत्नावली-आभरणविशेषः / रत्नावलीव रलावली, यथा हि रत्नावली उभयत आदि सूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता, तदनु दाडिमपुष्पोमयोपशोभिता, ततोऽपि सरलसरिकायुगलशालिनी, पुनमप्यदेशे सुश्लिष्टपदकसमलहकृता च भवति, एवं यत् तपः...तद् रत्नावलीत्युच्यते" इति प्रवचनसारोद्धारटीकाया (४३६तमे पत्रा)। रत्नावलीस्थापमा 12 | मानला तपोदिनानि 384 रत्नावलीतपः पारणादिनामि 8 ||mom 3 "एतैः काहलिकाया अधस्तात् दाडिमपुष्पं मिष्पचते" प्रवचम० (४३७तमे पत्रा)। "एषा हि दाडिमपुष्पस्याधस्तदेका सरिका"। ५“एतैः किल पदकं सम्पद्यते"। अन्तफहशासु तु रत्नावल्यो पदके दाडिमद्वये च त्रिकस्थाने द्विका उकार, कनकावल्या च त्रिशाः। समकावली-मौक्तिकहारः, तदाकारस्थापनया यत् तपस्तन्मुक्तावल्युच्यते / एतत्स्थापना त यथानन-]- |- | - |-||-||-|- |-|-|--- -FIमानहान्न -~-~-Mar-ul-21-1-1-1-1-1-1-1 -11-1-1-1-1-1-1