________________ 200 तस्वार्थाधिगमसूत्रम् [ अध्यायः 9 ___ तथा कनकरत्नमुक्तावल्यास्तिस्र इति कनकावली-रत्नावली-मुक्तावली च। तत्र केनकावली तावदाख्यायते -पाक तावञ्चतुर्थभक्तं ततः षष्ठं ततोऽष्टमं ततोऽपि षष्ठान्यष्टौ / पुन श्चतुर्थषष्ठाष्टमदशमद्वादशचतुदेशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिकनकावलीस्वरूपम् पइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि / ततः पुनश्चतुस्त्रिंशत् ___ संख्यानि षष्ठानि / ततः परमेतदेवाघमर्ध चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोम विरचनीयं यावत् पर्यन्ते चतुर्थभक्तमिति। अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिः पारणदिवसाः, तत्प्रक्षेपाच चत्वारि दिनशतानि द्विसप्तत्यधिकानि भवन्ति / पिण्डस्तु वर्षमेकं त्रयो मासाः द्वाविंशतिर्दिवसा इति // अत्र च प्रथमकनकावल्यां सर्वकामगुणिकेन पारणाविधिः। द्वितीयकनकावल्या __पारणके सर्वनिर्विकृतिकं पारयितव्यम् / तृतीयस्यां पारणाविधिरलेपकृताकनकावल्याः हारेण / चतुर्थ्यां पारणाविधिराचाम्लेन परिमितमिक्षेणेति / एवमासा पारणाविधिः चतसृणामपि कालः पश्च वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति // १प्रवचनसारोद्धारे तु प्रथम रनावलीतपो व्याख्यातम् , तदनन्तरं कनकावलीतपः। उकच तहकायो (४३७तमे पत्रा)-"कनकमयमणिकनिष्पनो भूषणविशेषः कनकावली, तदाकार...यत् तपस्तत् कनकावली. स्युच्यते, एतच कनकावलीतपो रनावलीतपःक्रमेणैव क्रियते" 1 फनकावलीस्थापना यथा तपोदिनानि 304 कनकावलीतपः पारणादिनानि 88 2||2| ||22|2/2] | 2/2/2/2/2/22| | | |22|22|2 22 -~~[* न मान 'रलोपहारेण' इति -पाठः /