________________ मूत्रं 6j . खोपज्ञभाष्य-टीकालङ्कृतम् 193 धनधान्यसम्पत्प्रभवः / धनं रजत-चामी कर-मरकतादि गो-महिष्य-जाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्यादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभङ्गुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत // वाचकेन त्वेतदेव प्रशमरतौ बलसंज्ञया प्रेशमरतावुपात्तम् / तच्च विधा-शरीर-स्वजन-द्रव्य-बलम् / मतान्तरम् इहैश्वर्यग्रहणात् स्वजनद्रव्यवलपरिग्रहः / शरीरबलं तु वीर्यग्रहणात् पृथय गृहीतं वीर्यवलस्य प्राधान्यप्रकाशनार्थम् / विज्ञानं-बुद्धिश्चतुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति / तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितो. औत्पत्तिकोप्रमुख- पजना (1) अव्याहतफला भरतरोहकादेवि भवति / गवादिविनयान बुद्धिचतुष्टयम् ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकालसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव / कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाश्चात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुबायादेरिख / पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पश्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् / इत्थं लब्धया बुद्धया अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम् / मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाचाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्पगसु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचित् अहङ्कारस्य कारणीभवन्ति / मानपरस्य च विनयखण्डनमवश्यम्भावि। विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्जनीयः। श्रुतम्-आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति / श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत्-प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्येभ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् / अपि च-चतुर्दशपूर्वधरेष्वपि पदस्थानकमवघुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचिच्याद्, अधिगतसकल १उक्तं च तत्र जाति-कुल-रूप-बल-बुद्धि-वाल्लभ्यक-श्रुतमदान्धाः / क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति / / 80 / / 2 सन्तुल्यता यदुक्तं नमस्कारनिर्युक्तौ हारिभद्रीये तद्विवरणे च (414-435 पत्रायेषु ) / 3 'मादाय' इति च-पाठः। 4 'भ्योऽलभ्यतर' इति च-पाठः। ५'स्यादिति' इति -पाठः / 25