________________ 148 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 दी-नारकादीनि कृतद्वन्द्वानि प्रथमाबहुवचनेन निर्दिष्टानि / यस्योदयात् प्रायोग्यप्रकृतिविशेषानुशायीभूत आत्मा नारकादिभावेन जीवति यस्य च क्षयान्मृत उच्यते बदायुः / आह च " स्वानुरूपासवोपात्तं, पौद्गलं द्रव्यमात्मनः।। ___जीवनं यत् तदायुष्क-मुत्पादादेस्य जीवति // 1 // आयुषश्चान्नादय उपग्राहकाः प्रथमबद्धस्येति / तस्यैवम्भूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते भा०-आयुष्कं चतुर्भेदम्-नारक, तैर्यग्योनं, मानुषं, दैवमिति // 11 // टी-आयुष्कं चतुर्भेदमित्यादि भाष्यम् / आनीयन्ते शेषप्रकृतयस्तस्मिन्नुप भोगाय जीवेनेत्यायुः, शाल्योदनादिव्यञ्जनविकल्पा एव कांस्यपात्राधारआयुणे . भोक्तुः परिभोगाय कल्प्यन्ते, आनीयते वाऽनेन तद्भवान्तर्भावी प्रकृतिगण - इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत् , आयतते वा शरीरधारणं प्रतिबन्ध इत्यायुर्निगडादिवत् / आयुरेवायुष्कम्, चतुर्गतिकत्वात् संसारस्य चतुर्भेदम् / तद्भेददर्शनार्थमाइ-नारकमित्यादि / तत्र नरका उत्पत्तियातनास्थानानि पृथिवीपरिणतिविशेषास्तसम्बन्धिनः सत्त्वा अपि तात्स्थ्यानरकास्तेषामिदमायुनारकम् / तियग्योनय एक-द्वि-त्रि-चतु:पश्चेन्द्रियास्तेवामिदं तैर्यग्योनम् / मनुष्याः संमृर्छन-गर्भजास्तेषामिदं मानुषम् / देवाना भवनवास्यादिभेदानामिदं देवम् / इतिशब्दः आयुःप्रकृतीयत्ताप्रतिपत्तये // 11 // सम्प्रति नामकर्मोत्तरप्रकृतिभेदाख्यानायाहसूत्रम्-गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसेवातसंस्थानसं. हननस्पशेरसगन्धवणोनुपूव्यगुरुलघूपघातपराघातातपोद्योउत्तरप्रकृतयः तोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसू. क्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च // 8-12 // टी-गतिजातीत्यादिप्रागुद्दिष्टा द्वाचत्वारिंशत् पिण्डभेदा नामकर्मणस्तत्प्रतिपाद_नार्थ सूत्रम् / नमयति प्रापयति नारकादिभावान्तराणि जीवमिति नाम / वस्य अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामर्थ्याद् यथार्थसंज्ञा / व्युत्पत्त्या नमयति-प्रहयेतीति नाम यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियतसंज्ञाहेतुरिति / तत्र गतिनाम चतुर्विधम् / जातिनाम पञ्चविधम् / शरीरनाम नामशब्दस्य 1 सहायीभत' इति च-पाठः / 2 'यस्य' इति ङ-च-पाठः। 3 'बद्ध ' इति उ-पाठः / ४'सहयातन...स्पर्शनरस' इति ग-पाठः / 5 'प्रज्वलयति ' इति ङ-पाठः / 6 'पञ्चविधं ' इति अ-पाठः।