SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 100 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 टी०-अन्यष्टिरित्यादि / अन्यशब्दः प्रतियोग्यपेक्षः। अन्या चासौ दृष्टिश्वान्यदृष्टिः-अन्य दर्शनम्, अन्यथा पदार्थपणयनात् / तदाह-अर्हच्छासनव्यतिरिक्तां दृष्टिमा. हेति / मूत्रमारस्यायमभिप्रायः-जितवचनव्यतिरिक्ता दृष्टिरन्यदृष्टरसर्वज्ञप्रणीतवचनाभिरतिः / सा च विधा-द्विप्रकारा। तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिः-इदमेव तत्समिति बुद्धवचनं साङ्ख्य कणादा देवचनं वा / अनभिगृहीता चेति चशब्दः समुच्चये। अनेकाऽमाभिमुख्येन गृहीता / सर्वप्रवचनेष्वेव माधुदृष्टिग्नभिगृही मियादृष्टिरित्यर्थः / सर्वमेव युक्त्युपपनमयुक्तिकं वा समतया मन्यते मौढ्यात् / तत्र तयुक्तानामित्यादिना अभिगृहीतमिथ्याऐरियता निरूपयति / तया-अभिगृहीतमिथ्यादृष्टया युक्तास्तद्युका मिथ्यादर्शनमाजः / मिथ्यादर्श ह्यने प्रारमुपजायते मोहवैचिात् नपानामानन्न्यात् , अतः म्यू स्तरकतिपयमेवोपदर्शनं क्रियते / तेषां तद्युक्तानां क्रियावादिनामिति / क्रिया कर्बधीना, न कळ ___विना कि गयाः सम्भाः, नामान्म समायिनी क्रियां वदन्ति ये तच्छी. क्रियावादिनां लाश्च ते क्रियावादिनः-प्रात्मास्तित्वादिप्रतिपत्ति रक्षणाः, ते चाशीत्यधि 180 भेदाः कशतसंख्यया, समधिगम्याचामुनोपायेन-जीवाजीवास्रवबन्धसंवरनिजेरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पश्च न्यसनीयाः / ततो विकल्पानुत्पादयति-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः / विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालादिनः, उक्तेनैवामिलापेन द्वितीयो विकल्सः ईश्वरकारणिनः, तृतीयविकल्पः आत्मवादिनः " पुरुष एवेदं सर्व "मित्यादि, नियतिवादिनश्चतुर्थविकल्पः, पश्चम विकल्पः स्वभाववादिनः स्वा एव / स्वत इत्यजहता लब्धाः पश्च विकल्पाः। परत इत्यनेनापि पञ्चैव लभ्यन्ते / नित्यत्वापरित्यागेन चैते दश विकल्पाः। एवमनित्यत्वेनापि दशैव, एकत्र विंशतिजीवपदार्थेन लब्धाः / 1 स्थापना यथा जीवः अजीवः आस्रवः बन्धः संवरः निर्जरा पण्यं पापं मोक्षः स्वतः परतः / नित्यः अनित्यः / कालतः ईश्वरतः आस्मतः नियतितः स्वभावतः
SR No.004408
Book TitleTattvarthadhigam Sutra Part 02
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy