________________ सूत्रं 18] स्वोपज्ञभाष्य टीकालङ्कृतम् यमतिक्रामतीति / समयः-सिद्धान्तः, अनतिक्रमणीया वा कार्यव्यवस्था, कोशपानादिवत् , एवमनतिलङ्घनीया या वृत्तिः स समयः, सम्यग्ज्ञानं वा, गत्यर्थानां ज्ञानार्थत्वात्, तं समयमतिक्रामति, उल्लङ्घयतीत्यर्थः। कः पुनरसौ समयः ?-"णो इहलोययाए" इत्यादि (दशवैकालिके अ० 9, उ० 4) केवलं कर्मनिर्जरणायैवेति। तस्मादैकान्तिकात्यन्तिकाव्यानाधसुखहेतुरयं सकलः प्रयास इति अन्यत्र निराकाङ्क्षण मुनिना भवितव्यमिति / विचिकित्साविचारः भा०-विचिकित्सा नामेदर्मप्यस्तीति मतिविप्लुतिः // ____टी-विचिकित्सा नामेत्यादि / मतिविभ्रमो विचिकित्सा / युक्त्यागमोपपोऽप्यर्थे भ्राम्यति मतिः, यथा-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य लोचमौण्ड्यादेरायत्यां फैलसंपद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफलविक लमिति ? / नामशब्दो वाक्यालङ्कारार्थः / इद्मप्यस्तीत्यादि / उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते / कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचिनिष्फलेति, अत इदमप्यस्तीदमप्यस्तीत्युभयथा दृष्टत्वात् क्रिमासामान्यस्य मतेर्विभ्रमो भवति, ने च शङ्कातो न भिधत इत्याशङ्कनीयम्, शङ्का .तु सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्य, इयं तु क्रियाविषयैव विचिकित्सा / तामेव विषणोति स्पष्टेनाभिधानेन-मतिविप्लुतिरिति / मतिमिथ्यात्वपुद्गलानुविधा प्लवते-भ्रमत्यनवतिष्ठमाना सर्वप्रवचन इति / सर्व एव चैते प्रायो मिथ्यादर्शनभेदाः केनचिद् विशेषेण सिद्ध(जाय?)मानाः सम्यक्त्वातिचारता प्रतिपद्यन्त इति नातिसूक्ष्मेक्षिका कार्येति / आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं तदिहापि सम्भवत्येव / विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, अनानात् प्रस्वेदजलक्लिन्नमलत्वाच्च दुर्गन्धिवपुषस्तान् निन्दति-को दोषः स्याद् यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति ? // भा०-अन्यदृष्टिरित्यहेच्छासनव्यतिरिक्तां दृष्टिमाह / सा शेषातिचारद्वयम् द्विधा-अभिगृहीता चानभिगृहीता च / तद्युक्तानां क्रियावा दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासस्तवौ सम्यग्दृष्टेरतिचार इति // 1 छाया न इहलोकार्थम् / 2. मप्यस्तीदमपीति मति' इति घ-पाठः। 3' फलवद्' इति ग-पाठः। 4 न च शताते इति क-न-पाठः। ५'कुर्वतामव्रत()' इति हु-पाठः। 6 'ज्ञानिकानां प्रशंसासंस्तवाविति' इति क-ख-गपाठश्चिन्तनीयः।