SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 312 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 टी--अत्राहेत्यादिसम्बन्धग्रन्थः / नृतिरश्यां परापरे स्थिती व्याख्याते, औपपातिकानां पुनर्नारकदेवानां किमेकैवोत्कृष्टा स्थितिरितरा नास्ति ? / अस्तीत्याह सूत्रम्-अपरा पल्योपममधिकच // 4-39 // भा०--सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च / अपरा जघन्या निकृष्टेत्यर्थः / परा प्रकृष्टा उत्कृष्टत्यनान्तरम् / तत्र सौधर्मेऽपरा स्थितिः पल्योपमम्, ऐशाने पल्योपममधिकं च // 39 // टी०-सौधादिपु यथाक्रममित्येतदनुवर्तते, अपरा जघन्या, सौधर्म कल्पे पल्योपममायुषः स्थितिर्भवति, ऐशाने तदेव पल्योपममधिकं कियतापि विशेषेण जघन्या स्थितिरिति / सूत्रम्-सागरोपमे // 4-40 // भा०-सनत्कुमारे अपरा स्थिति सागरोपमे // 40 // टी०-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः // 40 // सूत्रम्-अधिके च // 4-41 // भा०-माहेन्द्रे जवन्या स्थितिरधिके द्वे सागरोपमे // 41 // टी०-द्वे सागरोपमे अधिके जघन्या स्थितिमाहेन्द्रे / / 41 // सूत्रम्-परतः परतः पूर्वा पूर्वाऽनन्तरा // 4-42 // भा०-माहेन्द्रात् परतः पूर्वा परा(पूर्वा)ऽनन्तरा जघन्या स्थितिर्भवति / तद्यथा-माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति / ब्रह्मलोके दश सागरोपमाणि परा स्थितिःसा लान्तके जघन्या / एवमा सर्वार्थसिद्धादिति / [विजयादिषु चतुर्पु परा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि, साऽजघन्योत्कृष्टा सर्वार्थसिद्ध इति ] // 42 // ___टी--परतः परतः पूर्वा पूर्वानन्तरा ब्रह्मलोकादिषु पूर्वकल्पस्थितिरुत्कृष्टा सोपरितनानन्तरकल्पे जघन्या वेदितव्या / तद्यथा-माहेन्द्रे सप्त सागरोपमाणि विशेषाधिकानि परा स्थितिः सा ब्रह्मलोके जघन्या ब्रह्मलोके दश सागरोपमाणि परा सा लान्तके जघन्येत्येवं शेषेष्वप्यायोजनीया यावत् सर्वार्थसिद्धविमानम्।तत्र विजयादिषु चतुर्थे जघन्येनैकत्रिंशदुत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कृष्टा स्थितिः। भाध्यकारेण तु सर्वार्थसिद्धेऽपि जघन्या द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विद्यः 1 यद्यपि वर्जनप्रसङ्गे प्राक् चतुर्थ्याः प्राक् ग्रेवेयकेभ्य इत्यादिवत् प्राक्शब्दः प्रयुज्यते, समादानप्रसङ्के आचतुर्य इत्यादिवत् आडा निर्देश इत्यत्र आङा निर्देशात् सर्वार्थसिद्धस्यापि ग्रहणमापनमिति वृत्त्यभिप्रायः, परं प्राग अजघन्योत्कृ. टतया त्रयस्त्रिंशतः सागरोपमाणां कथनात् न तत्र जघन्यस्थितिरन्या भाध्यकृतोऽभिप्रेता। एकपुत्रस्यं ज्येष्टकनिष्ठताबत् तु अत्राडोक्तिः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy