________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / न्यस्थितीनां देवानां सप्तस्तोकः आहारश्चतुर्थकालः / पल्योपमस्थितीनामन्तर्दिवदेवानामुच्छ्वा- सस्योच्छामो दिवसपृथत्तवस्याहारः / यस्य यावन्ति सागरोप साहारी माणि स्थितिस्तस्य तावत्सु अर्धमासेषु उच्छवासः, तावेत्स्ववं वर्षसहस्रज्वाहारः॥ टी०-दश वर्षसहस्राणि येषां स्थितिस्तेषां स्तोकसप्तकातिक्रान्तावुच्छासः एकदिवसानास्तिथाहाराभिलाषः, पल्योपमस्थितीनां दिवसाभ्यन्तरे समुच्छासो दिवसपृथक्त्यरा१:, द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा पारिभाषिकी / यस्य यावन्तीत्यादि सुज्ञानम् // मा०-देवानां सवेदनाः प्रायेण भवन्ति, न कदाचिदसवेदनाः / यदि चास भवन्ति ततोऽन्तर्मुहूर्तमेव भवन्ति, न परतः, अनुबद्धसद्धेदनास्तूत्कृष्टेन 66 सान् भवन्ति / उपपातः। आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति। बालानां भिन्नदर्शनानामा ग्रैवेयकेभ्य उपपातः / अन्यस्य सम्यग्दृष्टेः संयतस्य नाय आ सर्वार्थसिद्धात्। ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धाचतुर्दशपूर्वधराणामि _ति // अनुभावो विमानानां सिद्धक्षेत्रस्य चाकाशे निरालम्यस्थिकानां वेदनोपपा नापपा तो लोकस्थितिरेव हेतुः / लोकस्थितिर्लोकानुभावो लोकस्वभावो तानभावविचारः जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः / सर्वे च देवेन्द्रा अवेया. 16. देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिष्क्रमणज्ञानोत्पत्तिमहास१२ निर्वाणकालेष्वासीनाः शयिताः स्थिता वा सहसवासनशयनस्थानाचलन्ति, शुभकर्मफलोदयाल्लोकानुभावत एव वा। ततो जनितोपयो. वनालनन्यसदृशीं तीर्थकरनामकर्मोद्भवां धर्मविभूतिमवधिनाऽलोक्य में गाः सद्धर्मबहुमानाः केचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहिवरात्मानुग्रहमवाप्नुवन्ति / केचिदपि तत्रस्था एव प्रत्युत्थानाञ्जलिप्रणि१९६९ अस्कारोपहारैः परमसंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्च काम अत्राह-प्रयाणां देवनिकायानां लेश्यानियमोऽभिहितः / अथ वैमानि काट्या इति? / अत्रांच्यते-- को देवाना सवेदना इत्यादि भाष्यम् / यदा नाम केनचिनिमित्तेनाशुभा पादरस्ति तदाऽन्तम॒हतमेव स्यात् , ततः परं नानुबध्नाति, सद्भेदनापि सन्तत इतिघ-पारः / र भजनायः ' इति क पाठः / ३०द्धि०' इति घ-पाठः / 4 '०च्य०' तसंवेगाः' इति घ-पाठः / 6' मानात् ' इति घ-पाठः / 7 'त्युपस्थापना ' इति घ-पाठः / "