SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सूत्रं 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् 303 लिकाप्रविष्टानां, पुप्पावकीर्णानां सप्त लक्षा नवनवतिसहस्राणि शतं च सौधर्मादिष्वावलिकाप्रविष्टानांपु. 6. पड्विंशत्युत्तरम्, एकत्रोष्टी लक्षाः, ब्रह्मलोकेऽष्टौ शतानि चतुस्त्रिंशदुपावकीर्णानां च तराण्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां तिस्रो लक्षा नवनवतिसहस्राविमानाना सङ्ख्या णि चत्वारि शतानि पञ्चदशोत्तराणि(?), एकत्र चतस्रो लक्षाः, लान्तके पञ्च शतानि पञ्चाशीत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनपञ्चाशत्सहस्राणि चत्वारि शतानि पञ्चदशोत्तराणि,एकत्र पञ्चाशत् सहस्राणि, महाशुक्रे त्रीणि शतानि षण्णवत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनचत्वारिंशत्सहस्राणि षट्र च शतानि चतुरुत्तराणि, एकत्र चैत्वारिंशत् सहस्राणीति, सहस्रारे त्रीणि शतानि द्वात्रिंशदधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां षट्पञ्चाशच्छतान्यष्टषष्ट्यधिकानि, एकत्र पेट् सहस्राणि, आनतप्राणतयोरावलिकाबद्धानां शतद्वयमष्टषष्ट्यधिकं, पुष्पावकीर्णानां द्वात्रिंशदुत्तरं शतम्, एकत्र चत्वारि शतानि, आरणाच्युतयोरावलिकाववद्धानां द्वे शते चतुरुत्तरे, पुष्पावकीर्णकानां षण्णवतिः, एकत्र त्रीणि शतानि, अधस्तनोवेयकेवावलिकाप्रविष्टानामेकादशोत्तरं शतं, पुप्पावकीणोनि तु न सन्त्येव, मध्यमवेयकेषु पञ्चसप्ततिरावलिकाप्रविष्टानि, पुष्पावकीर्णानि द्वात्रिंशद, एकत्र सप्तोत्तरं शतम्, उपरितनग्रैवेयकेग्वेकोनचत्वारिंशदावलिकाप्रविष्टानि, पुष्पावकीर्णकानामेकषष्टिः, एकत्र शेतं च, अनुत्तरविमानानि तु पश्चैव // इदानीं सकलवैमानिकविमानपरिसङ्ख्या भा०-एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिसङ्ख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानीति (8497023) ॥स्थानपरिपारशक्तिविषयसम्पत्स्थितिष्वल्पाभिमानाः परमसुखभागिन उपयुपरीति॥२२॥ टी०-चतुरशीतिर्लक्षाः सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीत्येवमुपयुपरि हीनतरपरिग्रहा भवन्ति // अधुनाऽभिमानतो हीना इति प्रतिपादयति-अहंकारपर्ययोऽभिमानः, स्थानं कल्पादि, परिवारो देवाः देव्यश्च, शक्तिः सामर्थ्यमचिन्त्यम्, विषयोऽवधेरिन्द्रियाणां वा, सम्पद-विभूतिः, स्थितिरायुष इयत्ता, अथवा विषयसम्पत्-शब्दा दिसमृद्धिः, इत्येतासु परिपेलवगर्वाः परमसुखभाजः उपर्युपरीति // 22 // सूत्रेणानुपात्तमुपर्युपरिहीनमुच्छासाग्रुपन्यस्यति भाष्यकारःभा०-उच्छ्वासाहारवेदनोपपातानुभावतश्च साध्याः / उच्छ्वासः सर्वजघ१ 874 +799126800000. 2 834+399166 ( टीका-पाठश्चिन्तनीयः )=4000... 3 585 +49415-50000. 4 396 +39604 =40000. 5. 332 +5668-6000. 6 268 +132-400. 7 204+96-300. 8 75+32%107. 9 3961-100.
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy