SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ चन्द्रमासादीनां सूत्र 15]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 293 संवत्सराः पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् / तत्र चन्द्रसंवत्सरपरिज्ञा , नाय चन्द्रमासपरिमाणमेव तावदाख्यायते-एकोनत्रिंशद् दिनानि द्वात्रिंशच तन्नामसंवत्सरा- द्विषष्टिभागा (2913) दिवसस्य चन्द्रमासः / एवंप्रकारेण मासेन द्वादशणां च स्वरूपम् - मासपरिमाणवान्द्रः संवत्सरः / स चायं-त्रीणि शतान्यहां चतुष्पश्वाशदुत्तराणि द्वादश द्विषष्टिभागा ( 35412) इति / एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि॥अधुनाऽभिवर्धितसंवत्सरपरिज्ञानायाभिवर्धितमासोऽभिधीयते-एकत्रिंशद् दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागा ( 31124 ) नामभिवर्धितमासः / एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्धितसंवत्सरः, स चाय-त्रीणि शतान्यहां व्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागाः ( 38366) / एतैश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति। तन्मध्येऽन्ते चाधिकमासको तेषां पश्चानां संवत्सराणां मध्ये भिवर्धिताख्ये संवसरेऽधिकमासकः पतति, अन्ते च अभिवर्धित एव, सूर्यमासस्त्वयमवगन्तव्यः-त्रिंशद् दिनान्यर्ध च(३०), एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः, स घायं-त्रीणि शतान्यहां षट्पट्यधिकानि(३६६), अनेन च मानेन सर्वकालः सर्वायूंषि समा विभागाच गण्यन्ते / सावनमास त्रिंशदहोरात्र एव, एष च कर्ममास ऋतुमासश्चोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवसरः, स चायं-त्रीणि शतान्यहां षष्ट्यधिकानि (360 ) / चन्द्राभिवर्धितायुक्तौ / नक्षत्रमास. स्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तषष्टिभागाः (2011), एवंविधद्वादशमासनिष्पन्नो नक्षत्रसंवत्सरः / स चाय-त्रीणि शतान्यहां सप्तविंशत्युत्तराण्येकपश्चाशच्च सप्तपष्टिभागा (32716) इत्येवं स्वस्वमासनामनिष्पन्नानि युगनामानि भवन्ति / विंशतिभियुगैर्वर्षशतं भवति / दशभिर्वर्षशतैर्वर्षसहस्रम् / वर्षसहस्रं शतगुणं वर्षशतसहस्रम् / तच्चतुरशीति गुणितमेकं पूर्वाङ्गम् / पूर्वाङ्गलक्षाः चतुरशी तिगुणिताः पूर्वम् / प्रयागादस्वरूपम् प्रर्वतः पूर्वतो विकल्पात् परः परो विकल्पश्चतुरशीतिलक्षगुणो वेदितव्यः तुय्यङ्गाद्यावच्छीर्षप्रहेलकेति, तुट्यङ्गं तुटिका, अडडाङ्गं अडडा, अववाङ्गं अववा, (हाहाङ्गं हाहा ), हृदङ्गं हूहुका, उत्पलाङ्गं उत्पलम्, पद्माङ्गं पद्मम्, नलिनाङ्गं नलिनम्, अर्थनियूराङ्गं अर्थनियूरम्, चूलिकाङ्गं चूलिका, शीर्षप्रहेलिकाङ्गं शीर्षप्रहेलिका, प्रावचनक्रमोऽयम्, आचा १'तिलक्षगु०' इति ग-पाठः, स च चिन्तनीयः / 2 शीर्षप्रहेलिकानुपादमात् उपलक्षणं, वाचनाभेदेनामिधानभेदस्तु नासंभवी /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy