SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् 273 पामुक्तम्-केमहालया णं भंते ! विमाणा पण्णता ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सबदीवसमुदाणं मज्झे खुड्डुलए, देवे महिइढिए जाव महाणुभागे जाव इणामेवत्तिकटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तख़ुत्तोअणुपरियहित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उकिटाए तुरियाए चंडाए चवलाए सीहाए उद्धृताए जयणाए छेयाए दिव्वाए देवगतीए जाव एगाहं वा बियाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतिवएजा अत्थेगइयं विमाणं वीइवएज्जा, अत्थेगइयं नो वीतिवएजा, एमहालयाणं गोयमा ! विमाणा पण्णता" / एवंविधाः किल गतयो विमध्यमा देवानाम्, अन्येषां उत्कृष्टतमाः सन्ति / एवमन्येऽपि यथासम्भवं विजिगीषादयो धात्वर्था वाच्याः / अनेन प्रथमप्रश्नार्थप्रतिवचनमादर्शितम्, यतो नामकर्मोदयजनिता देवगतयः सातिशयक्रीडागद्युतितिस्वभावाः प्रतिविशिष्टस्थानाध्यासिनः सुखप्राया देवा भवन्तीति / चतुर्निकाया देवा भवन्तीत्यनेन द्वितीयप्रश्नप्रतिवचनं प्रथयति, चत्वारो निकाया-वासा येषां ते चत्वारो वा सङ्घास्ते चतुर्निकायाः, वाँसो युत्पादस्थानमेषां विभिन्नः, भवनपतयो रत्नप्रभायामासादयन्ति जन्मोध्वमधश्च सहस्रमपहाय व्यन्तरास्त्वस्यामेवोपरि यत् परित्यक्तं सहस्रं तस्याध ऊध्वं च योजनशतमेकैकमपहाय मध्ये ... ऽष्टामु योजनशतेषु जन्म प्रतिलभन्ते, ज्योतिष्कास्तु समतलादू भूभागात चतुर्विधदवाना सप्त शतानि नवत्यधिकानि योजनानामारुह्य दशोत्तरयोजनशतपृथौ नभो " देशे लोकान्तात् किञ्चिन्यूने जन्मागृह्णन्ति / पैमानिका रज्जुमध्यर्धामधिरुह्यामतः सौधर्मादिषु कल्पेषु सर्वार्थसिद्धिविमानपर्यवसाने त्पद्यन्ते जन्मतः / तदेवमुत्पादनिवासभेदात् चतुर्विधा निकायाः, स्वधामसूत्पन्ना भवनपत्यादयोऽन्यत्रापि लवणजलधिमन्दरवंशधराद्रिद्रुमगहनप्रभृतिषु वसन्त्युक्तस्थानव्यतिरेकेण / अत्रैणामुत्पादोन जन्मनाऽस्तीति निवासार्थः सम्रहार्थोऽपि प्रकृष्टाप्रकृष्टतद्योग्यास्रवासेवनाद् बहुलीकृतकर्मोदयापेक्षः आर्यानार्यमनुष्यसंगृहभेदवद्,अतः स्वधर्मापेक्षजातिविशेषसामर्थ्यानिकाया इति // तानेतान् निकायभिन्नान् देवान् पुरो वक्ष्यामः क्रमेण, अमुनाऽत्र सूत्रेण सामान्यमात्रस्वरूपाख्यानं परिस्थूरभेदकथनं च कृतमवसेयम्॥ननु च भगवत्यां(श०१२,उ०९,सू०४६१) पञ्चविधा देवा इ. देवानां पञ्चवि चि. त्युक्तम्- "कतिविधाण भंते! देवा पण्णत्तागोयमा! पञ्चविधा देवा पण्णत्ता,तंधत्वम् जहा-भवियदव्वदेवा नरदेवा धम्मदेवा देवाहिदेवा भावदेवा य"। तत्र भव्य . 1 कियन्महान्तो भदन्त / विमानाः प्रज्ञप्ताः ? गौतम ! अयं जंबूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः, देवो महद्धिको यावत् महानुभागो यावत् इदमेवेतिकृत्वा केवलकल्पं जम्बूद्वीपं द्वीपं त्रिभिः अक्षरनिपातैः त्रिसप्तकृत्वः अनुपरिवर्त्य शीघ्रमागच्छेत् / स देवस्तया उत्कृष्टया त्वरितया चण्डया चपलया शीघ्रया उद्भुतया यतनया छेकया दिव्यया देवगत्या यावत् एकाहं वा द्वयहं वा व्यहं वोत्कृष्टतः षण्मासं व्यतिवर्तेत कियदेकं विमानं व्यतिवर्तेत कियदेकं न व्यतिवर्तेत , इयन्महान्तो गौतम ! विमानाः प्रज्ञप्ताः / 2 'तिहिसत्त' इति क-ख-पाठः / 3 'निवासो' इति ग-पाठः / 4 कतिविधा भदन्तः! देवाः प्रज्ञप्ताः ? गौतम / पश्चविधा देवाः प्रज्ञप्ताः, तद्यथा--भव्यद्रव्यदेवा नरदेवा धर्मदेवा देवाधिदेवा भावदेवाश्च / 35
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy