________________ 236 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 दक्षिणतः, उत्तरतो महारौरवः, मध्ये चाप्रतिष्ठाननरकेन्द्रकः, स च सकलनरकेन्द्रकपर्यन्तवर्ती, न ततः परमन्यो नरकसत्त्वावासः समस्ति / तत्रभा०-रत्नप्रभायां नरकाणां प्रस्तरास्त्रयोदश / द्विद्रयूनाः शेषासु // .. रत्नप्रभायां नरकावासानां त्रिंशच्छतसहस्राणि / शेषासु नरकेषु प्रस्तराणां नरकावासानां पञ्चविंशतिः पञ्चदश दश त्रीणि एकं पञ्चोनं नरकशतसहस्रच संख्या ख्या मित्याषष्ठयाः, सप्तम्यां तु पञ्चैव महानरका इति // 2 // टी-रत्नप्रभापृथिव्यां नरकप्रस्तरास्त्रयोदश वेश्मभूमिकाकल्पाः / द्विद्वयुनाः शेषासु-शर्कराप्रभादिषु महातमःप्रभापर्यवसानासु, त्रयोदश द्वयनाः द्वितीयस्यामेकादश प्रस्तराः, एकादश द्वथूनाः तृतीयस्यां नवप्रस्तराः, नव द्वथूनास्तुर्यवसुधायां सप्त, सप्त द्वथूनाः पञ्चम्यां पञ्च, पञ्च द्वयूनाः षष्ठयां त्रयः, त्रयो द्वयूनाः सप्तम्यामेक इति // कियन्तः पुनरेकैकस्यां भूमौ नरका इति तत्प्रसिद्धयर्थमाह-रत्नप्रभायामित्यादि / रत्नप्रभागामावलिकाप्रविष्टनरकाणां चत्वारि सहस्राणि त्रयस्त्रिंशदुत्तरचतुःशताधिकानि, प्रकीर्णकानामेकोनत्रिंशल्लक्षाः पञ्चनवतिसहस्राणि पश्च शतानि सप्तपष्टचधिकानि, उभयेऽप्येकीकृतास्त्रिंशल्लक्षा भवन्ति प्रथमायाम्, शेषासु पञ्चविंशतिरित्यादि / शर्कराप्रभादिषु सप्तम्यन्तासु यथाक्रममेतत्परिमाणमावेदयति नरकाणाम्, द्वितीयस्यामावलिकाप्रविष्टानां पइविंशतिशतानि पञ्चनवत्यधिकानि, प्रकीर्णकानां चतुर्विंशतिलेक्षाः सप्तनवतिसहस्राणि शतत्रयं पञ्चोत्तरम् , एकत्र पञ्चविंशतिलेक्षाः। तृतीयस्यामावलिकाप्रविष्टानां चतुदश शतानि पञ्चाशीत्यधिकानि, प्रकीर्णकानां चतुदेश लक्षाः सहस्राण्यष्टानवतिः पञ्च शतानि पञ्चदशोत्तराणि, एकत्र पञ्चदश लक्षाः / चतुर्थ्यामावलिकाप्रविष्टानां सप्त शतानि सप्तोत्तराणि, प्रकीर्णकानां नव लक्षाः सहस्राणि नवनवतिः द्वे शते त्रिनवत्यधिके, एकत्र दश लक्षाः / पञ्चम्यामावलिकाप्रविष्टानां द्वे शते पञ्चषष्टयधिके, प्रकीर्णकानां द्वे लक्षे नवनवतिसहस्राणि सप्त च शतानि पञ्चत्रिंशदधिकानि, एकत्र तिस्रो लक्षाः। षष्ट्यामावलिकाप्रविष्टानां त्रिपष्टिः, प्रकीर्णकानां नवनवतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि, एकत्र नरकपञ्चकोनैकलक्षाः / सप्तम्यांतु पञ्चैव नरकाः, प्रकीर्णका न सन्त्येवेति / अत्र रत्नप्रभात आरभ्य आपप्ठ्याः केचि. भरकाः सङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भपरिधिभिः, केचिदसङ्ख्येयानीति, सप्तम्यामप्रतिष्ठाननरकेन्द्रको विष्कम्भायामपरिधिभिर्जम्बूद्वीपतुल्यः, कालादयस्तु चत्वारोऽ. संख्येयानि योजनसहस्राणि विष्कम्भायामपरिधिभिः, सर्वे चैते नरका बुन्नप्रदेशे योजनसहस्रबहलाः, मध्येऽपि योजनसहस्रप्रमाणशुषिरभाजः, उपर्यपि सङ्कुचिता योजनसहस्रमेवमेते नरकास्तासु रत्नप्रभादिभूमिषु महातमःप्रभापर्यवसानासु व्यवस्थिताः पृथिव्यादिवदना 1 'नरकाः' इति घन्टी-पाठः।