________________ स्वरूपम् 166 तत्वार्थाधिगमसूत्रम् [ अध्यायः 2 म्वतापादनं चक्षुर्नासिकयोरञ्जननस्याभ्यामुपस्कारः तथा भेषजप्रदानानिहाया जाड्यापनयः स्पर्शनस्य विविधचूर्णगन्धवासप्रघर्षात् तदिति विमलत्वकरणम् , एवंविधानेकविशेषनिरपेक्षा यथोत्पन्नवर्तिनी औदारिकादिप्रायोग्यद्रव्यवर्गणा मूलकारणव्यवस्थितगुणनिर्वर्तनोच्यते / इतिशब्द एवशब्दार्थः, एवमेषोऽर्थः प्रवचनविद्भिराख्यात इति // सम्प्रत्युपकरणेन्द्रियस्वरू _ पमाख्यातुमाह-उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुउपकरणेन्द्रिय पघातानुग्रहाभ्यामुपकारीति / निवृत्तौ सत्यां कृपाणस्थानीयायामुप करणेन्द्रियमवश्यमपेक्षितव्यम् , तच्च स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रियान्तरं निर्वृत्तौ सत्यपि शक्त्युपघातैर्विपयं न गृ. हणाति तस्मानिवृत्तेः श्रवणादिसंज्ञके द्रव्येन्द्रिये तद्भावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति, तच्च बहिर्वर्ति, अन्तर्ति च, निवृत्तिद्रव्येन्द्रियापेक्षयाऽस्यापि द्वैविध्यमावेद्यते / यत्र निवृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशवति तस्येति कथयति तस्याः स्वविषयग्रहणशक्तेनिर्वृत्तिमध्यवार्तिनीत्वात् / एतदेव स्फुटयति-निर्वतितस्य-निष्पादितस्य स्वावयवविभागेन यदनुपहत्यात अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः, आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति / एवमेतदुभयं द्रव्येन्द्रियमभिधीयते तद्भावेऽप्यग्रहणात् उपकरणत्वानिमित्तत्वाञ्चेति / निवृत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थ तद्भावे ह्युपकरणसद्भावाच्छस्त्रशक्तिवदिति // 17 // अथ भावेन्द्रियं किमित्यत्रोच्यतेभावेन्द्रियभेदी सूत्रम्-लब्ध्युपयोगौ भावेन्द्रियम् // 2-18 // भा०-लब्धिरुपयोगस्तु भावेन्द्रियं भवति। लब्धिर्नाम गतिजात्यादिनाम ___कर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता च / इन्द्रियाश्रलब्धीन्द्रियस्य कारणत्रयापेक्ष यकर्मोदयनिवृत्ता चं जीवस्य भवति / सा पश्चविधा / तद्यथात्वं भेदाच स्पर्शनेन्द्रियलब्धिः, रसनेन्द्रियलब्धिः, घ्राणेन्द्रियलब्धिः, ___ चक्षुरिन्द्रियलब्धिः, श्रोत्रोन्द्रपलब्धिरिति // 18 // टी-लब्ध्युपयोगी भावेन्द्रियम् / लब्धिः प्रतिस्वमिन्द्रियावरणकर्मक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति / अत्राचार्यो लब्धिस्वरूपनिवर्णनायाह-लब्धिर्नामेत्यादि भाष्यम् / लाभो लब्धिः प्राप्तिः। नामशब्दो वाक्यालङ्कारार्थः। अथवा लब्धिरिति यदेतनालम्धीन्द्रियः स्वरूपम् व माभिधानं तस्यायमर्थः गतिजात्यादिनामकर्मजनिता लब्धिरु च्यते / गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नाम१ वा भवति जीवस्य ' इति ख-पाठः /