SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 45 शीलदूतम् (स्थुलभद्र चरित्रम्) शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् शुभ्रेण श्वेतेन त्रिनयनस्य शिवस्य वृषेण - वृषभेण उत्खातेन उत्पाटितेन पङ्केन कर्दमेन उपमेयाम् उपमातुं योग्याम् शोभाम् कान्तिं लप्स्यते प्राप्स्यति / / | युक्त्यन्तरेण पुनरपि गृहस्थितये प्रेरयति - . धर्मेष्वाद्यामिह खलु दयामादिदेवो जगाद, प्रोज्झनेतां निजपरिजने वेत्सि धर्मं न सम्यक् / सीदन्तं तन्निजजनममुं पालय स्वार्जितैः स्वै रापन्नार्तिप्रशमनफला: संपदो पुत्तमानाम् / / 57 / / व्याख्या - इह संसारे आदिदेवः (अस्यामवसर्पिण्यां) प्रथमतीर्थंकरः श्रीऋषभदेवः धर्मेषु सर्वेषु सुकृतेषु आद्यां प्रथमां प्रधानो वा दयां भूतकरुणां जगाद प्रोवाच / निजपरिजने स्वानुजीविवर्गे एतां दया प्रोज्झन् त्यजन् (त्वम्) धर्मं सुकृतम् सम्यक् समीचीनरूपेण न वेत्सि नैव जानासि / तत् तस्मात् कारणात् सीदन्तम् दुःस्थितं निजजनं स्वानुजीविजनं स्वार्जितैः निजोत्पादितैः .. स्वैः वित्तैः पालय रक्षय, हियतः उत्तमानां महतां जनानां सम्पदः धनानि आपन्नार्तिप्रशमनफलाः आपन्नानां आपत्पतितानां आतेः पीडायाः प्रशमनं नाशनमेव फलं यासां तथा भूतः भवन्तीति शेषः / / न केवलं निजपरिजनरक्षार्थमेव, अपि तु स्वपितृसुहृदामपि हिताय मन्त्रित्वं स्वीकरणीयमेव भवतेत्याह - आसाद्येदं निजपितृपदं पालपियष्यत्यसौ नो, नूनं चित्ते सचिवसुहृदो ये विचार्येति तस्थुः / प्राप्ते दीक्षां भवति बत ! तानाक्रमिष्यन्त्यमित्राः, . के वा न स्युः परिभवपदं निष्फलारम्भयत्ना: ? / / 58 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy