________________ गुणस्थानक-तत्स्वरूप-मध्यमकपायाष्टकस्वरूपफलादिवर्णन 26 ___षां च यत्पर्यन्तेषु गुणस्थानेषूदयस्तदाह--- एमि 'जाण विवागो, मिच्छाओ जाव अविरओ ताव / परओ देमजयाइसु. नस्थि विवागो चउण्हपि // 45 // व्याख्या-'एतेषां' अप्रत्याख्यानकषायाणां 'येन' कारणेन 'विपाकः' उदयः, 'मिच्छाओ 5 जाव अविरओताव' मिथ्यात्वात्सकाशाद्यावदविर 'तगुणस्थानकं तावदुदय इति हृदयम् 'परओ देसजयाइसु' परतो देशयत्यादिषु विरताविरतादिषु 'नास्ति विपाको' न विद्यते अनुभवश्वतुर्णामपि द्वितीयाप्रत्याख्यानकषायाणां येन कारणेन / इति गाथार्थः // 45 // तृतीयकषायोदये सर्वविरत्यभावमाह___ (पारमा०) 'एषां अप्रत्याख्यानानां विपाको 'मिथ्यात्वात्' मिथ्यादृष्टिगुणस्थानकाद्या- 10 वन् 'अविरतः' अविरतसम्यग्दृष्टिस्तावत् , इतेरध्याहारादिति जानीहि / परतो 'देशयतादिषु' विरताविरतादिषु नास्ति विपाकश्चतुर्णामपि / इति गाथार्थः // 45 // तृतीयानाह 'कोहो माणो माया, लोभो तइया उ पच्चक्खाणा उ। एयाणुदए जीवो, पावेइ न सब्वविरहं तु // 46 // 16 व्याख्या-क्रोधमानमायालोभाः 'तृतीयास्तु' तृतीयाः पुना रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनसदृशाः 'प्रत्याख्यानास्तु' प्रत्याख्यानावरणा एव, तुशब्दस्यैवकारार्थत्वात् / एतेषां 'उदये' 'विपाके 'प्राप्नोति' आसादयति, न 'सर्वविरतिं तु' संयतत्वमेव, तुशब्दस्यैवकारार्थत्वात् , देशयतित्वं पुनः प्रामोति / इति गाथार्थः // 46 // किमितिकृत्वा सर्वविरतिं न प्रामोति 1 इत्याह (पारमा०) क्रोधादयस्तृतीयाः 'प्रत्याख्यानाः' इति प्रत्याख्यानावरणाः, उच्यन्त इति शेषः / एतेषामुदये जीवः पुनः सर्वविरतिं न प्रामोति / इति गाथार्थः // 46 // "एषामुदयावधिभूमिमाह 1 व्याख्याकारेण तु “जेण" इति पाठानुसारेण व्याख्यातम् / एवमग्रेऽपि ज्ञेयम् // 2 तस्तावदुदय जे० 3 "एषामुदयभूमिमाह" इत्यपि / / 24