________________ 20] सूक्ष्मार्थविचारसारप्रकरणे संजलणचउक्क, नोकसायनवर्ग, मइनाणावरणं, सुयनाणावरणं, ओहिनाणावरणं, मणपज्जवनाणावरणं, चखुदंसणावरणं, अचक्खुदंसणावरणं, ओहिदंसणावरणं, अंतरायपणगं च एवं पणवीस देसघाई। "सेस अघाई सरूवेण" कहं 1, "पलिभाग"त्ति, अघाइपयईओ घाइणीसहचरिओ घाइत्तं पडिवज्जतिः जह अचोरो वि चोरवसा / पडिवक्खम्मि अघाई / ता य इमा-गइचउक्कं, जाइपणगं, सरीरपणगं, अंगोवंगतिगं, संघयणछक्कं, संठाणछक्कं वण्णाइचउक्कं, आणुपुब्विचउक्कं, विहायगइदुगं, तसदसगं, थावराइदसगं, पत्तेयअट्टगं, आउचउक्कं, वेयणियदुर्ग, गोयदुर्ग च; आघाइपयडी पणसपरी 75 // 42 // 46 // दारं / / "बायोलीसं पयडीण सुहसरूवाण पुण्णमक्खायं / बायासी असुमाओ पावं दुहहे उभावाओ / " नरतिरिसुराउमुच्चं सायं परघाययायवुज्जोयं / तित्थुस्सासनिमेणं पणिदिवइरुसहचउरंसं // 43 // 47 // तसदस चउवराणाई सुरमणुदुगपचतणुउवंगतिगं / अगुरुलहुपढमखगई बायालीसं ति सुहपयडी. // 44 // 48 // मणुयाउं, देवाउं, तिरियाउं: उच्चागोयं, सायावेयणियं, परघायनाम, आयवनाम, उज्जोयनामं, तित्थयरनाम, उस्सासनामं, निम्माणनामं, पणिदिजाइ, वज्जरिसमसंघयणं, समचउरंससंठाणं तसदसर्गः वण्णाइचउक्कं, देवदुर्ग, मणुयदुर्ग, सरीरपंचगं, उवंगतिगं, अगरुलहुयं, सुभखगइ, बायालीसं ति सुहपयडी // 43-44 // 47-48 / / पडिपक्खे असुहपयडी / ता य इमा थावरदस चउजाई अपढमसंठाणखगइसंघयणा / तिरिनरयदुगुवघायं वनचऊ नामचउतीसा // 45 // 4 // थावरदसगं, असुभजाइचउक्कं, असुभसंठाणपंचगं, असुभखगई, असुभसंघयणपंचगं, तिरियदुर्ग, निरयदुर्ग, उवघायनामं, असुभवण्णाइचउवक; एवं नामचउतीसा // 45 // 49 // नरयाउनीयमस्सायघाइपणयालसहियवासीइ / असुहपयडी उ दोसु वि वनाइचउक्कगहणेण // 46 // 50 // असायवेयणियं, नीयगोयं, निरयाउयं, पणयालीसं घाइपयडीओ एवं असुभपयडी- . बयासी।दोसु वि वण्णाइचउक्कं सुभं सुभियाण, असुभं असुभियाण य गहणेणं॥४६॥५०॥दारं॥ "विणिवारिय जा गच्छइ बंधं उदयं व अण्णपगईए / सा हु परिअत्तमाणी, अनिवारिती अपरिअत्ता / / "