________________ 38 सूक्ष्मार्थविचारसारप्रकरणे तिपएसियाण वि, चउपएसियाण वि, जाव दमपएसियाण वि / एवं चैव संखेज्जपएसियाण वि. संखेज्जाओवग्गणाओ सव्वाउ वि अग्गहणपाउग्गाओ। असंखेज्जपएसियाण वि असंखेज्जाउ वग्गणाओ सव्वाओ अग्गहणपाउग्गाओ। अणतपएसियाणं अगंताओ वग्गणाओं सवाओ अग्गहणपाउग्गाओ चेव / अणंताणंतपएसियाणं अणताणताओ वग्गणाओ, ताउ किं गहणपाउग्गाउ अग्गहणपाउग्गाउ वा ? भनइ-काओ वि गहणपाउग्गाओ, काओ वि अग्गहणपाउग्गाउ / तासिं अणंताणंतपएसियाणं दव्ववग्गणाणं अग्गहणपाउग्गाणं उवरि एगे रूवे छूढ़े ओरालियशरीरवग्गणा / जाणि दव्याणि घेत्तृण जीवा ओरालियसरीरत्ताए परिणमंति, ताणि य दव्याणि सिद्धाणमणंतभागो अभव्वसिद्धियाणं अणंतगुणाणि एवइयाणं परमाणणं समुदाओ एगो खंधो। सा ओरालियदव्ववग्गणा जहन्ना / ताओ एगपएसुत्तरा बीया वग्गणां / एवं एगेगपएसुत्तराओ अणंताओ वग्गणाओ जाव उक्कोसा ओरालियसरीरदव्ववग्गणा / जहन्नाओ उकोमा विसेसाहिया / को विसेसो जहन्नाए चेव अणंतिमो भागो ति। "तह" त्ति वत्तव्यतरसूयणस्थो। "अगहणंतरिय"त्ति अग्गहणवग्गणाविरहियाओ। किम् ? इत्याह,-कमसो-परि.. वाडीए वेउनियआहारगतेयभासा आणुपाणमणकम्मे विसयभूए / "इय" ति एवं वग्गणा भाणियव्वा / किं भणियं होइ ? ओरालियसरीरउकोसवग्गणाउ उवरि,एगे रूवे च्छूढे अगहणवग्गणा जहन्ना / तेसिं जहन्नाईणि एगेगपएसुत्तराणि अणंताणंताणि ठाणाणि जाव उक्कोसा ओरालियसरीरअग्गहणवग्गणा / जहन्नाओ उक्कोसा अणंतगुणा। को गुणाकागे?, भन्नइ-, अभव्वसिद्धिएहिं अणंतगुणो, सिद्धाणं अणंतभागो त्ति / तस्सुवरि एगे रूवे छुढे जहन्ना वेउब्वियसरीरवग्गणा। वेउब्वियसरीरवग्गणा नाम जाणि दव्याणि घेत्तुणं वेउब्धियसरीरत्ताए परिणामेंति जीवा / तेसिं अणंताणं ताओ वग्गणाओ एगेगपएसुत्तराओ / जहन्नाओ वेउव्वियसरीरदव्यवग्गणाओ उक्कोसिया वेउब्वियसरीरवग्गणा विसेसाहिया / को विसेसो ? तीसे चेव अणंतिमो भागो / तओ तस्स उवरि एगे रूवे च्छूढे जहन्निया वेउब्धियअग्गहणवग्गणा / तासि जहबाईणि उक्कोसपज्जवसाणाणि अणंताणंताणि अग्गहणवग्गणाठाणाणि / जहन्नाओ उक्कोसा अणंतगुणा / गुणकारो भन्नइ-अभव्यसिद्धिएहि अणंतगुणो, सिद्धाणं अणंतिमो भागो। ताए उवरिं एगे रूवे छुढे जहन्ना आहारयसरीरवग्गणा तासि जहन्नाईणि पएसुत्तराणि अणताणताणि ठाणाणि जाव उक्कोसा। जहन्नाओ उक्कोसा विसेसाहिया / . को विसेसो ? तस्सेव अतिमो भागो त्ति / तस्सुवरि एगे रूवे छूढे जहन्निया आहारयसरीरअग्गहणा वग्गणा। तासि अणताणताण वग्गणाठाणाणि / जाव उक्कोसा आहारयसरीरअग्गहणवग्गणा / जहन्नाओउक्कोसा / अणतगुणा / को गुणकारो ? अभव्वसिद्धिएहिं अणंतगुणो, सिद्धाणमणंतभागो त्ति / तस्सुवरिं एगे रूवे छुढे तेयसदव्ववग्गणा जहन्ना। तेजसदव्ववग्गणा नाम जाणि दव्वाणि घेत्तर्ण