________________ [ 36 वगणा निरूपणम् तेजससरीत्ताए परिणामंति जीवा / तेसि अणंताणंताओ वग्गणाओ पएसुत्तराओ। जाव उक्कोसा .. तेजोदव्ववग्गणा / जहन्नाओ उक्कोसा केवइया ? विसेसाहिया। को विसेसो ? भन्नइ,-तस्सेव अणंतिमो भागो / तस्सुवरि एगे रूवे छूढे तेयगसरीरअग्गहणदव्वग्गणा जहन्ना। तासि जहन्नाईणि पएसुत्तराणि अणंताणताणि वग्गणाठाणाणि / जाव उक्कोसा तेजोअग्गहणदव्ववग्गणा | जहन्नाओ उक्कोसा अणंतगुणा / को गुणकारो ? भन्नइ, अभयसिद्धिएहिं अणंतगुणो, सिद्धाणं अतिमो भागो / तस्सुवरि एगे रूवे छुढे भासादव्ववग्गणा जहन्ना / तत्थ भासा चउब्विहा / तं सच्चामोसा, मीसा, असच्चामोसा। जाई दवाइंधेत्तूण सच्चादिभासत्ताए परिणामेउं तीरंति जीवा, ताणि दव्वाणि भासादबवग्गणा | तासिं जहन्नाईणि पएसुत्तराणि अणताणि ठाणाणि / जाव उस्कोमा / जहन्नाओ उक्कोसा विसेसाहिया / को विसेसो तस्सेवऽणंतिमो भागो / तरसुवरि एगे रूवे छूटे भासाअग्गहणदव्ववग्गणा जहन्ना / भासाअग्गहणदव्ववग्गणा नाम भासावग्गणं अतिच्छिया आणापाणुवग्गणं अपत्ता / तासिं जहन्नाईणि पएसुत्तराणि अणता ताणि भासाअग्गहणदव्ववग्गणाठाणाणि / जाव उक्कोसा भासाअग्गहणदव्ववग्गणा / जहाओ उक्कोसा अणंतगुणा / को गुणकारो?, भन्नइ, अभव्वसिद्धिएहिं अणंतगुणो, सिद्धाणं अणंतभागो / तस्सुवरि एगे रूवे छूढे आणापाणुदव्यवग्गणा जहमा / (जहा) भासादव्ववग्गणा परूविया तहा आणापाणुवंग्गणा वि परूवेयव्या / जाव जहाओ उक्कोसा विसेसाहिया / को विसेतो ? तस्सेव अणंतिमो भागो। तस्सुवरिं एगे रूवे छूढे आणापाणुअग्गहणदव्यवग्गणा जहा / तासिं जहन्नाईणि पएसुत्तराणि अणताणताणि आणापाणुअग्गहणदव्ववग्गणाठाण णि जाव उक्कोसा आणापाणुदव्वअग्गहणवग्गणा / जहन्नाओ उक्कोसा अर्णतगुणा / को गुणकारो ? भन्नइ,-अभव्वसिद्धिएहि अणतगुणो, सिद्धाणमणंतभागो / तस्सुवरि एगे रूवे छुढे मणदव्ववग्गणा जहन्ना / जहा आणपाणुवग्गणा परूविया तह मणदव्ववग्गणा वि परूवेयव्वा / जाव जहन्नाओ उक्कोसा विसेसोहिया / को विसेसो ? भन्नइ-तस्सेवाणंतिमो भागो / तस्सुवरि एगे रूवे छूढे मणअग्गहणदव्ववग्गणा जहन्ना / मणअग्गहणदव्ववग्गणा नाम मणदव्ववग्गणं अतिच्छिया, कम्मइगवग्गणा अपत्ता / तासिं जहन्नाईणि जहा ओरलियअग्गहणदव्ववग्गणाए तहा भाणियव्वाणि / जाव तस्स उवरिं एगे रूवे छूढे कम्मइगदव्ववग्गणा जहन्ना / कम्मइगसरीरदव्ववग्गणा नाम जाणि दव्वाणि घेत्तुणं नाणावरणिज्जत्ताए जाव अंतराइयत्ताए परिणामंति जीवा | ताणि दव्याणि कम्मइगसरीरदव्ववग्गणा / जा जहन्नाई एगेगपएसुत्तरा / जाव उक्कोसा / जहन्नाओ उक्कोसा विसेसाहिया / को विसेसो ? भन्नइ-तस्सेव अणंतिमो भागो / एयासिं च वग्गणाणं ओरालियाइगहणपाओग्गाणं अग्गहणपाउग्गाणं च अवगाहनिरूवणत्थं भन्नइ / अवगाहो-अवगाहखेत्तं "ऊणूणंगुलअसंखंसो''त्ति ओरालियाइवग्गणाणमट्ठन्हें