________________ अनुभागबंधस्तथा वर्गणाप्ररूपणा [ 37 - घोसाडइ-निंबेहिं उवमा सरिसत्तं जस्स सो घोसाडइ-निंबोवमो रसो उसुभाणं एगट्ठाणिओ रसो। सुहाणं खीरखंडेहिं उवमा जस्स रसस्स सो खीरखंडोवमो रसो एगट्ठाणिओ होइ / इयरे पुण दुट्ठाणाइया कमेण अणंतगुणिया। एगट्ठाणियाओ द्वाणिओ अणंतगुणो / एवं दुट्ठाणियाओ तिहाणिओ अणंतगुणो। तिहाणियाओ चउहाणिओ अणंतगुणो / नणु पुव्वं सुभाणं एगट्ठाणिओ निसिद्धो, कहं पुणरवि भणिओ ? भन्नइ,-दुट्ठाणाइरससाहणनिमित्तं न पुण एएसि एगट्ठाणो बंधमागच्छइ / / 12 / / संपयं एगट्ठाणियरसाओ जहा दुट्ठाणाइया रसा उववज्जंति, तहा भन्नइनिंबुच्छरसाईणं दुतिचउभागा पुढो कढिज्जंता / किर एकभागसेसा दुतिचउठाणा रसा कमसो // 13 // निंबाईणं उच्छाईणं च जो सभावत्थो रसो, सो एगट्ठाणिओ तस्सेव दुन्नि भागा तिन्नि भागा चउरो भागो "पुढो" ति पत्तेयं 2 कढिजंता "किर"ति आप्तसंसूचकार्थः, एगो भागो जो सो उचरिओ जेसु दुतिचउभागेसु ते एक्कभागसेसा दुतिचउभागा रसा होति कमसो / जहा दोहि भागेहिं कढिज्जमाणेहिं एगे उव्वरिए द्वाणिओ। एवं तिहि एगे भागे उव्वरिए तिहाणिओ। चउहिं कढिज्जमाणेहिं एगे उव्वरिए चउट्ठाणो // 13 // अणुभागबंधो सम्मत्तो / इयाणिं पएसबंधं भणिउकामो पढमं ताव वग्गणासरूवं भणेइइगदुअणुगाइ जा अभवणंतगुणसिद्धणंतभागाणू / खंधा उरलोचियवग्गणाओ तह अगहणंतरिया // 14 // कमसो विउव्वियाहारतेयभासाणुपाणुमणकम्मे / इय वग्गणावगाहो उणूणंगुलअसंखंसो // 15 // एगणं दव्वाणं वग्गणा सा अग्गहणपाउग्गा एगा। दुयऽणुगाणं खंघाणं वग्गणा सा वि अग्गहणपाउग्गा एगा तिअणुगाणं खंधाणं वग्गणा सावि अग्गहणपाउग्गा / एवं एगेगपएसवुडीए ताव खंधा भाणियव्वा, जाव "अभवणंतगुणसिद्धणंतभागाणु" ति अभव्वेहितो अणंतगुणा सिद्धाणं अणंतभागपमाणा अणवो=परमाणवो जेसु ते भवंति अभव्वाणतगुणसिद्धाणंतभागाण | एयारिसा खंधा किम् ? इत्याह-"उरलोचियवग्गणाउ''त्ति ओरालियसरीरजोग्गाओ वग्गणाओ भवंति / वग्गणा नाम एगजाईयदव्वसमुदायरूवा / किं भणियं होइ ? परमाणवो पोग्गलाणं एगपएसदव्ववग्गणा अग्गहणपाउग्गा / एवं दुपएसियाण वि,