________________ सप्रतिकाभिधे षष्ठे कर्मग्रन्थे नाणावरणं म३१सुयरओहि३मणोनाण४केवलावरणा 5 / विग्धं दाणे लाभे 2, भोगु३वभोगे४ य विरिए य 5 // 11 // (18) [15] सामन्नेणं गुणट्ठाणगेसु य बंधाइवोच्छेदमाहनाणंतरायबंधो, सुहुमे संतुदय 'खीणचरिमम्मि / वोच्छिन्ना य कमेणं, दो दो भंगा उ दोण्हं पि / / 12 / / (16) [16] ठवणा नाणावरण अंतराय० बंधो उदओ सत्ता दर्शनावरणस्योत्तरप्रकृतीनां बन्धोदयसत्तास्थानानिपंधस्स य संतस्स य, पगइहाणाणि तिन्नि तुल्लाई / उदयट्ठाणाई दुवे, चउ पणगं दसणावरणे // 0-7 // (20) [17] नयणेयरोहि-केवल-दसणआवरणयं भवे चउहा / निदा-पयलाहि छहा, निद्दाइ दुरुत्त थीणद्धी // 13 // (21) [18] सामण्णे ठवणा दसणावरण बंधो || 6 | 4 / है उदओ 4 / सत्ता 1 एतत्प्रतिपादनं सप्ततिकाचूर्णि-टीकाभ्यां समं (न) विरुध्यते, तद्यथा-'दो होंति दोसु ठाणेसु' त्ति उदयसंताणि दोण्णि, एयाणि उवसंतखीणकसायेसु दोसु भवंति, सुहुमरागचरिमसमए बंधो कोच्छिण्णो, छ उमत्थत्ताओ उदयसंता अस्थि / ते य खीणकसायचरिमसमए दोवि खिज्जति / " (सप्ततिकाचूर्णिपत्र 35 पृष्ठि 2) / तथा द्वयोः पुनर्गुणस्थानकयोः उपशान्तमोह-क्षीणमोहरूपयोः 'दुवे' उदयसत्ते स्तः. न बन्धः, बन्धस्य सूक्ष्मसम्पराये व्यवच्छिन्नत्वात् / एतदुक्तं मवति बन्धाम वे उपशान्समोहे क्षीणमोहे च ज्ञानावर णीयाऽन्तराययोः प्रत्येकं पञ्चविध उदयः पञ्चविधा च सत्ता भवतीति परत उदय-सत्तयोरप्यभाकः। कर्मग्रन्थद्वितीयविभागः पृ० 207) 2 आदिशब्दात् प्रचला ज्ञातव्या /