________________ 22 / षडशीतिनाम्नि चतुर्थ मंत्रन्य अनादिमिथ्यादृष्टिरसुमान् निर्मितदर्शनत्रिपुञ्जोऽनाभागानतितेन गिरिसरिदुपलपालनाकल्पेन यथा येनैव प्रकारणानादिकाले अभूत्तेनेच प्रवृत्तं नाऽपूर्व स्वभावान्तरं प्राप्त मत्यन्वयन यथाप्रवतेन क्रियते कर्मबन्धोदयांदीरणोपशमनाद्यनेनेति करणेनाध्यवसायविशेषेण मोहत्य सागरापमाणामेकानसप्ततिं नाम्नो गोत्रस्य चैकानविंशतिमायुर्वानामन्येषां कर्मणामेकोनात्रशतं च क्षपायत्वा प्रत्येः कृतपल्योपमा-ऽसंख्येयभागन्यूनान्त्यसागरकोटिकोटिस्थितिको मध्यमास्थतावायुपा वर्तमानो विशुद्धिविशेषस्वरूपेणानादौ संसारे अप्राप्तपूर्वत्वात् स्थितिधातरसघाताद्यपूर्वाथानदत्त कत्वाद् अपूर्वण करणेन भिनघनरागद्वेषरूपग्रन्थिः प्रधानतरविशुध्यात्म न विद्यते मोक्षतरबाज सम्यक्त्वमनासाद्य निवृत्ति [ाघुटगमस्येण स्वद्ध]( यावृत्तिर्यस्य यस्मिन् वा तद् ,तच तत्कग्ण)मानवृचिकरणमनुभवन्मिथ्यात्वस्थितेरुदयक्षणादारभ्यान्तमुहूर्त योपरि प्रदेशतो विपाकतश्च मिथ्यात्वदलिकानुदयरूपमन्तरकरणं करोति / कृते चैतस्मिन् मिथ्यात्वस्थितिरन्तमुहूर्त्तमानाऽध. ना / तदुपारवा त्तना अन्तर्मुहूत्तोनान्तःसागरोपमकोटीकोटिमाना द्वितीया / तत्रा-ऽऽद्यायां स्थितो वत्तेमानो मिथ्यात्वोदयान्मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन तस्यामुपगतायामन्तरकरणप्रथम(समय) एवं.पशमिकसम्यग्दर्शनप्राप्तायुपशान्ताद्धायामान्तमोहूर्तिक्यां जघन्येन समयशेषायामुत्कृष्टतः पडावालेकाशेषायामनन्तानुबन्ध्युदयः कस्यचिद् भवति / तत्र चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते / उपशमश्रेणेर्वा प्रतिपतितः कश्चिदिति कर्मग्रन्थमतम् / तत्र तस्याद्यगुणस्थामपि यावत् गमनात् / सिद्धान्तमते तु श्रेणेः समाप्तौ निवृत्तः प्रमत्तगुणेऽप्रमत्तगुणे वा-ऽवतिष्ठते / कालगतस्तु देवेष्वविरतो भवतीति / सास्वादनोत्तरकालं चावश्यं मिथ्यात्वादयान्मिथ्यादृष्टिः स्यात् / अत्र च गुणस्थाने उत्कर्पतो-ऽसंख्येयाः प्राणिनः प्राप्यन्ते // 2|| सम्यक् च मिथ्या च दृष्टिरस्येति सम्यमिथ्यादृष्टिस्तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम् / यदा हि पूर्वोक्तप्रकारेणा-ऽवाप्तेनोपशमिकसम्यक्त्वेनौपधकल्पेन वक्ष्यमाणमतभेदादपूर्वकरणेन वा मदनकोद्रववदशुद्धस्य मिथ्यात्वमोहनीयस्य शुद्धार्द्धविशुद्धाशुद्धतया त्रिधा कृतस्य सम्बन्धिनां पुञ्जानां मध्येऽद्धविशुद्धपुञ्ज उदेति, तदा तदुदयवशेनाद्धविशुद्धजिनतच्वश्रद्धानसभावात् सम्यग्मिथ्यादृष्टिरन्तमुहूर्त यावत्तत ऊर्ध्वं सम्यक्त्वं मिथ्यात्वं वा भजति / अत्राऽप्युत्कृष्टतोऽसंख्येयाः प्राणभाजो लभ्यन्ते // 3 // विरति स्म = सावद्ययोगेभ्यो निवर्त्तते स्म विरतो न तथाऽविरतः, यद्वा विरमगं विरतं-सावधयोगपरिहार एव, अप्रत्याख्यानकषायोदयान्नास्य विरतमस्तीत्यविरतः। स चासौ सम्यग्दृष्टिवाविरतसम्यग्दृष्टिः / स च पूर्वोपवर्णितोपशमिकसम्यग्दृष्टिः, शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, प्रथमकषायचतुष्कमिथ्यात्वमिश्रसम्यक्त्वक्षपणात् क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिस्तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् / इह च कर्मग्रन्थमतेन प्रथममुक्तरीत्यैव सर्वोऽ-प्यौपशमिकसम्यग्दृष्टिभूत्वा कृतत्रिपुञ्जः क्षायोपशमिक