________________ 10] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे जीवस्थानेषु गुणस्थानादीन्यष्टौ पदान्युक्तानि जीवस्थानगुणस्थानादीनामन्वेषणारूपाया मार्गणायाः स्थानानि मार्गणास्थानानि मूलभेदापेक्षया चतुर्दशसंख्यान्याह___एत्तो गइइंदियकाय जोयवेए कमायनाणे य / संजमदंमणलेसा भवसम्मे सन्निआहारे // 12 // (यशो०) एत्तो-जीवस्थानाद्यनन्तरम् , अत्र गतयश्चेन्द्रियाणि चेत्यादिः ‘सुरनरतिरिनरयगई' . इत्यादिविभागानुसारेण विग्रहे यथासम्भवं समाहारद्वन्द्वः, एन्वन्तु सर्वत्र प्राकृतप्रभवम् / तत्र गम्यन्ते स्वपरिगामनिर्मितकर्मपाशावनडेजन्तुभिरिति गतयः / इन्द्रस्याऽऽत्मनो लिङ्गानीन्द्रियाणि / अत्राश्रितेनेन्द्रि येणाश्रयमुपलक्षयता इन्द्रि यवन्त उत्ता भवन्ति, तथा च 'इगविती' त्यादिना विभागेन सहाविर धः / एवमन्यत्रापि यथासम्भवं व्याख्येयम् / चीयन्त इति कायाः पृथिव्यादयः / कायशब्दश्चात्र शरीर इव पृथिव्यादिजीवनिचये वर्त्तते, चयसाधात् / युज्यतेधावनादिक्रियासु व्यापार्यते जीव एभिरिति, युज्यन्ते = संबध्यन्ते धावनादिक्रिययाऽसुमन्त एभिरिति वा योगाः / वेद्यन्ते = आद्यभिल पोत्पादकत्वेनानुभूयन्त इति वेदाश्चारित्रमोहनीया. न्तर्गतकर्मदलिकनिकायविशेषाः / कष्यन्ते = नरकादिस्थानेषु देहिनोऽनेनेति कप-कर्म, कष्यन्ते प्राणिनः परस्परमस्मिन्निति कषः संसारो वा, तदेव, स एव वा, आयो = लाभो येभ्य इति वा. कषमयन्ते गच्छन्त्येभिरिति वा कषायाः / ज्ञायन्ते-निर्णीयन्ते सामान्यविशेषात्मकानि वस्तूनि विशेषरूपत्वेनैभिरिति ज्ञानानि / सं-सम्यग् यम्यते-निवर्त्यते जन्तुर्जन्तुघातादिम्य एभिरिति संयमाः / दृश्यते सामान्यविशेषाध्यासितं वस्तुसामान्यरूपतयेभिरिति दर्शनानि / लिश्यति = श्लिष्यति कर्मणा प्राणी आभिरिति लेश्याः सकलकर्मनिस्यन्दभूतकृष्णनीलादिद्रव्यसच्चिवस्य जीवस्य शुभा अशुभाश्च परिणामविशेषाः। मुक्तिपर्यायेण भविष्यन्तीति त्रैकालिकेऽच्प्रत्यये भवाः भव्याः / जीवादितत्त्वश्रद्धानेन सम्यगश्चन्ति-प्रवर्तन्ते सम्यत्रसम्यगद्दशस्तेषां भावाः सम्यक्त्वानि-जीवादितत्त्वश्रद्धानपरिणामाः / इदं कृतमिदं करोमीदं करिष्यामीत्यादिदीर्घकालत्रयविषयविशिष्टमनोव्यापारवती दीर्घकालिक्यभिधाना संज्ञाऽस्याऽस्तीति संज्ञी। ओजोलोमप्रक्षेपभेदात् त्रिविधमाहारं यर्थासम्भवमाहारयन्तीत्याहास्काः // 12 // सुरनरतिरिनरयगई 'इगिबितियधरिदिया य पंचेंदी। पुढवी आऊ तेऊ वाऊ सुइतसी काया // 13 // (यशो०) उतानार्था / नवरं भवपश्यन्तरज्योतिष्कवैमानिकस्वरूपाः सुराः / सम्मूछिमा गर्भजाश्च प्रतीता नराः / एकद्वित्रिसन्द्रियाः सम्मूर्च्छजमनुष्यव्यतिरिक्ता असंज्ञिपञ्चेन्द्रियाः "व३” इत्यपि पाठः / पाचोरइत्यपि / NA