________________ जीवस्थानेषूपयोगा लेश्या बन्धोदयोदीरणासत्तास्थानानि च / / दादौ चन्धस्य, ततो बन्धस्वरूपाच्युते हेतुत्वेन बन्धप्रतिपक्षत्वादुदयोदीरणयोः, तत्राप्युदयविशेष एवोदीरणेत्युदयानन्तरमुदीरणायाः, ततो बन्धस्वरूपप्रच्युतेरहेतुत्वेनोदयोदीरणयोः प्रतिपक्षत्वा सत्तायाः स्थानानीत्ययमेव बन्धादीनां क्रमः / इह च बन्धादीनां प्रत्येकमेकप्रकारत्वेपि सप्ताष्टा दिमूलकर्मापेक्षया सप्ताष्टादिसंख्यात्वम् / तत्र ज्ञानावरणदर्शनावरण वेदनीयमोहनीयनामगोत्रान्तरायात्मनां सप्तानामायुर्युक्तानामष्टानां कर्मणां बन्धः, एवमुदीरणापि, उदय सत्ते त्वष्टानामेवेति त्रयोदशसु जीवस्थानेषु / संज्ञिनि तु पर्याप्त ओघः सामान्यं बन्धादीनाम् , विशेषन्तु गुणस्थानकविशेषापेक्षया "सनहछेगवन्धे" त्यादिना वक्ष्यति / स चैवं सुखार्थ किश्चिदिहापि दर्श्यते / / अद्वैव य सत्ताउगरहिया छम्मोहाउयविउत्ता / सायं एगं एयं च उरो ठाणाणि बन्धप्स // 1 // भड सत्त मोहरहिया चउरो वेज्जाउनामगोयाणि / 'वेज'तिवेदनीयं। सत्ताए उदएवि ठाणाणि य पत्तेयं / / 2 / / अड सत्ता-ऽऽउविणा-ऽणाउवेज छप्पण अमोहविजाऊ दो नामं गोयं तह इय पंच उईरणाट्ठाणा / / 3 / / 'अगाउने ति आयुर्वेदनीयरहितानि षट् / बन्धादीनां स्वरूपमिदम्-निरन्तरं पुद्गलपरिपूर्णलोके कर्मवर्गणानुगुणानामणूनामात्मनश्च वह्नययस्पिण्डवत्परस्परमभेदेनेव मिथ्यात्वादितुभिः सम्बन्धो बन्धः / तेषामेव यथास्वस्थितिबद्धानां करणविशेषनिम्मिते स्वाभाविक बाऽनाधाकालक्षयरूपे स्थित्यपचये सत्युदयसमयमायातानां विपाकवेदनमुदयः / तेषामेवानागतफलानां करगविशेषनिर्वर्तिते स्थित्यपचये सत्युदयाऽऽवालिकायां प्रवेशनमुदीरणा / बन्धसंक्रमाभ्यां लब्धात्मलाभानां कर्मणां निर्जरणसंक्रमकृतस्वरूपप्रच्युत्यभावे सद्भावः सत्ता / अत्र संग्रहगाथाःबीबस्स पोग्गलाण य जोगाण परोपरं अभेएणं / मिच्छाइहेउविहिया जा घडणा एत्थ सो बन्धो // 1 // करणेण सहावेण च ठियवचए तेसिमुदयात्ताणं / जं वेयणं विवागणं सो उदओ जिणाभिहिओ // 2 // कम्माणूणं जाए करणविसेसेण ठियपचयभावे / जं उदयावलियाए पवेसणमुदीरणा सेह // 3 // बंधणसंकमलद्वत्तलाहकम्मस्स रूवअविणासे / निजरणसंकमेहिं सन्मावो जो य सा सत्ता // 4 // 'कर गेजति सूचितानि करणान्यमूनिबन्धणसंकमणुव्वट्टणा य अववट्टणा उईरणया। उवसामणा निहत्ती निकायणा चत्ति करणाई // 1 // अस्या व्याख्या- बन्धनकरणं बन्ध एव / पगिइठिहरसपएसाणमन्नकम्मत्तणेण ठवियाणं / जं अन्न कम्मरूवत्तठावणं संकमो एसो // 1 // तं उव्वट्टणकरणं जं ठिइरसवुड्डियपडियपडुत्तं। ठिहरसहस्सीकरणं करणं अवत्तणं जाण // 2 // उदीरणोक्तैव / उदयनिहित्तिनिकायणउदीरणाणं अजोग्गयत्तेणं / कम्माणं जं ठावणमुवसमणा सा विणिहिट्ठा // 3 // एवढणापवत्राणियरकरणाजोग्गयाएँ कम्माणं / संठावणं निहत्ती निकायणा करणणुवियसं // 4 // सर्वकरणायोग्यमित्यर्थः // 11 //