________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे णमय्यालम्ब्य च मुञ्चति,सोच्छ्वासपर्याप्तिः ।इयमुच्छ्वासनाम्नो भिन्ना, यत उच्छ्वासनामोदयन जनतामपि सतीमुच्छ्वासनलब्धिमुच्छ्वासलब्ध्या जन्तुर्व्यापारयितु समर्थः, नान्यथा। यया भाषानुकूलं वर्गणाद्रव्यं गृहीत्वा भाषारूपत्वेन परिणमय्यालन्य च मुञ्चति,सा भाषापर्याप्तिः ।यया मनःप्रायोग्यं वर्गणाद्रव्यमुपादाय मनस्वेन परिणमयपालम्ब्य च मुश्चति, सा मनःपर्याप्तिरिति षट् / प्रज्ञापना-व्याख्याप्रज्ञप्त्यादी त्वन्त्यपर्याप्त्योर्वहुश्रुतिगम्ययुक्तिकयैकत्वविवक्षया पञ्चेति भेदाः / “बेउव्वाह राणं सरीरअन्नाउपणइगिगसमया। रिह पण असमुहुत्ता उरले आहारगममये"त्तिवचनात् , वैक्रियस्याहारकस्य च शरीरपर्याप्तिरान्तमौहूर्तिकी, शेषास्तु सामायिकाः; औदारिकस्याहारपर्याप्तिः सामायिका, शेषाः पुनरान्तौहर्तिक्य इति कालः / प्रज्ञापनायां त्याहारादिपर्याप्तीनां युगपदारब्धानां मध्ये आहारपर्याप्तेः समयः, शेषाणां प्रत्येकमन्तमुहूर्तम् / सामान्येन निष्पत्तिकाल उक्तः / तत्राद्यानां च तिसृणामेकेन्द्रिया भाषापयर्याप्तिसहितानां [केव](विक)लेन्द्रिया भाषापर्याप्तिसमन्वितानां पञ्चेन्द्रिया इति स्वामिनः / एताश्च पर्याप्तयो विद्यन्ते येषां ते मत्वथींयात्प्रत्यये पर्याप्ताः, तद्विपरीता अपर्याप्ताः / ते च, ये भवान्तरालवतिनो विवक्षितभवे च प्रथमोत्पन्नास्त एव वाच्याः, न पुनर्भवारम्भभाविपर्याप्तिसमाप्त्या पर्याप्त्या विशिष्टतीर्थगादयो वैक्रियाद्यारम्भादिकालवर्तिनः, सत्यामपि वैक्रियाद्यपेक्षया पर्याप्त्यसमाप्तौ तेषामपर्याप्तत्वेन सैद्धान्तिकैरपरिभाषितत्वात् / ततश्च सूक्ष्मवादरैकेन्द्रिया द्वीन्द्रियादयः संक्षिपञ्चेन्द्रियान्ताः प्रत्येकमपर्याप्तपर्याप्तभेदभाजः क्रमेणेति / सूक्ष्मत्वस्य सर्वप्राणिनां मूलस्थानत्वेन प्रथमं सूक्ष्मास्ततो यथोत्तरं प्रवर्द्धमानकर्मक्षयोपशमपात्रत्वेन बादराद्याः संज्ञिपञ्चेन्द्रियान्ता निर्देश्याः, त एव चापयर्याप्तत्वपूर्वकत्वाद्विवक्षितभवे पर्याप्तत्वस्य पर्याप्तेभ्यःप्रथममपर्याप्ता इत्यनेनेव क्रमेण / "जियहाणे"ति प्राकृतत्वात्पुसा निर्देशः / एवमन्यत्रापि लिङ्गव्यत्ययादि तत्र तत्र द्रष्टव्यम् / नीवन्ति जीविष्यन्ति जीवितवन्त इति जीवास्तिष्ठन्ति जीवास्तत्कर्मपारतन्त्र्यादेष्विति स्थानानि= स्वरूपमेदाः, जीवानां स्थानानि मन्तव्य नीति शेषः / अत्र सामर्थ्यादेव चतुर्दशत्वे लब्धे चतुदशेति न्यूनाधिकसंख्याव्यवछेदार्थमिति // 3 // संप्रति जीवस्थानेषु गुणस्थानानि संबन्धपुरस्सरं गाथायुगेनाहसब्वभणियध्वमूलेसु तेसु गुणठाणगाइ ता भणिमो। पढमगुणा दो बायरबितिचउरअसन्निअपजत्ते // 4 // सन्निअपजत्ते मिच्छदिट्टिसासाणअविरया तिन्नि / सव्वे सन्निपजत्ते मिच्छं सेसेसु सत्तसु वि // 5 // (यशो०) इह प्रकरणे सर्वेषां भणनार्हाणां गुणस्थानादीनामायेषु "तेस्वि"ति तेषु जीवस्थानेषु