________________ मार्गणास्थानेषु जीवस्थामि तथौघतो गुणस्थानकानि [187 ___ तदेवमुक्तानि मार्गणास्थानेषु जीवस्थानकानि, साम्प्रतमेतेष्वेव गुणस्थानकान्यभिधिसुस्तान्येव तावत्स्वरूपतो निर्दिशति मिच्छे 1 सासण 2 'मिस्से 3 अविरय 4 देसे 5 पम-त६ अपमत्ते 7 / नियट्टि 8 अनियट्टि 9 सुहुमु 10 वसम 11 खीण 12 सजोगि 13 अजोगि 14 गुणा // 26 // (होरि०) व्याख्या-सूचकत्वात्सूत्रमितिन्यायात्पदावयवेषु पदमुदायोपचाराद्वा / तथा एकारान्ताः शन्दाः प्रथमान्ता ज्ञेयाः प्राकृतशैलीवशात् / “कयरे आगच्छइ दिनरूवे" इत्यादिवदिति यथायोगं शब्दसंस्कारादि कार्यम् / तत्र मिथ्यादृष्टिगुणस्थानम् 1, सासादनसम्यग्दृष्टिगुणस्थानम् 2, सम्यग्मिथ्यादृष्टिगुणस्थानम् 3, अविरतसम्यग्दृष्टिगुणस्थानम् 4, देशविरतिगुण. स्थानम् 5, प्रमत्तसंयतगुणस्थानम् 6, अप्रमत्तसंयतगुणस्थानम् 7, अपूर्वकरणगुणस्थानम् 8, अनिवृत्तिवादर संपरायगुणस्थानम् 9, सूक्ष्मसंपरायगुणस्थानम् 10, उपशान्तकषायवीतरागच्छमस्थगुणस्थानम् 11, क्षीणकषायवीतरागच्छमस्थगुणस्थानम् 12, सयोगिकेवलिगुणस्थानम् 13, अयोगिकेवलिगुणस्थानम् 14 'गुणाः' इति गुणस्थानकानि / एवं गुणस्थानकपदसंस्कारः / पदार्थस्तु कर्मस्तवटीकातोऽवधारणीयः / स्थानाशून्यार्थं कश्चिद्गाथाभिः कथ्यते / ताश्चेमाः- "जीवाइपयत्थेसु, जिणांवइटेसु जा असहहणा / सद्दहणावि य मिच्छा, विवरोयपरूनणा जा य॥१॥ संसयकरणं जंपि य, जो तेसु अणायरा पयत्थे सु / तं पञ्चविहं मिन्छ, तदिट्ठी मिच्छदिट्ठा य // 2 // उवसमअडाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणो / सम्मं आसायंतो, सासायणमो मुणेयव्वो // 3 // जह गुडदहीणि विसमाइभाव. सहियाणि हुंनि मिस्साणि / भुजंतस्स तहोभय, तद्दिट्ठी मोसविट्ठो य // 4!! तिषिहे विहु सम्मत्ते, थेवा वि न विरह जस्स कम्मवसा / सो अविरओ त्ति भण्णइ, देसो पुण देसविरईए।५ / विकहाफसायनिदासदाइरो भवे पमत्तोत्ति। पंचसमिओ तिगुस्तो, अपमत्तजई मुणेयव्वो // 6 // अप्पुव्वं अप्पुव्वं जहुत्तरं जो करेइ ठिइखंडं / रसखंडं तम्घाय सा होइ अपुवकरणा त्ति |7|| विणिवदंति विसुर्डि, समयपहटा वि जत्थ अनोमं / तत्तो नियटिठाणं, विवरोयमओ य अनियही ॥|थलाण लोभखंडाण वेयगो बायरो मुणेयव्वो / सहमाण होई सुहमो, उवसंतेहिं तु उवसंतो // 9 // वीणमि मोहणोए, वीणकसाभो सजोगजोगि सि / हाइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी // 10 // इति संक्षेपतो .1 "मीसे" इत्यपि पाठः / 2 “दिति कार्यम्" इत्यपि पाठः /