________________ . वेद-कषाय-ज्ञान-संयम-दर्शनमार्गणाभेदेषु बन्धस्वामित्वम् [145 117 / मि० 117 / सा० 101 / मिश्रे 74 / ज्ञानत्रये-अविरते 77 / दे० 67 / प्र० 63 / अ० 59. 58 / नि० 58, 56. 26 / अनि० 22, 21, 20, 19, 18 / सू० 17 / उ० 1 / क्षी० 1 / मनःपर्यवे-प्र० 63 / अ० 59 58 / नि० 58, 56, 26 / अ० 22, 21, 20, 19, 18 / सू० 17 / उ० 1 / क्षी० 1 / केवलिनः स० 1 अ०-० / ___ 'इह ज्ञानद्वारे मिश्रगुणस्थानकेऽप्युपलक्षणत्वादोघवन्धो द्रष्टव्यः७४ / इति गाथार्थः // 36 // एवं ज्ञानद्वारे सप्रतिपक्षे बन्धस्वामित्वमुक्तम् 7 // अथ संयमद्वारे यथायोगं गुणस्थानकसन्मित्रं तत्प्रति पादयन्नाह सामाइयछेएसु, पमत्तमाईसु चउसु ओघोत्ति। . परिहारस्स पमत्ते, अपमत्ते सुहुम सट्ठाणे // 37 // उवसंताइसु अहखाय देसविरयस्स होइ सट्ठाणे। "मिच्छाईसु चऊसु, ओघो अस्संजयस्सावि // 38 // (हारि०) व्याख्या सामायिकच्छेदोपस्थापनीययोः प्रमत्तादिषु चतुष्ोघबन्धः / इतिः वाक्यसमाप्तौ / तथा 'परिहारस्य' परिहारविशुद्धिकस्य प्रमत्तेऽप्रमत्ते च गुणस्थानकद्वये ओघबन्ध इति योगः, एवमुत्तरत्रापि / 'सुहुम' इति विभक्तिलोपात्सूक्ष्मसम्परायस्य 'सहाणे' इति स्वस्थाने सूक्ष्मसम्पराये गुणस्थानक इति // 37 // तथोपशान्तादिषु चतुर्यु गुणस्थानकेषु 'अहखाय' इति विभक्तिलोपाद्यथाख्यातस्य, तथा देशविरतस्य स्वस्थाने भवति बन्धः / तथा मिथ्यात्वादिषु चतुर्श्वसंयतस्यापि, न केवलं प्राक्तनेषु इत्यपिशब्दार्थः, ओघबन्धः / तद्यथा प्रथमसंयमयोः-प्र० 63 / अ० 59 58 / नि०५८, 56, 26 / अ० 22, 21, 20, 19, 18 / परिहारविशुद्धिकस्य-प्र० 63 / अप्र० 59 / सूक्ष्मस्य-मू० 17 / यथाख्यातस्य-उ० 1 / क्षी० 1 / स० 1 / अ०-० / देशविरतस्य-दे०६७। असंयतस्य-मिथ्या० 117 / सा०-१०१ / मि० 74 / अ० 77 / इति गाथाद्वयार्थः // 37-38 // ... इति संयमद्वारे देशसंयमासंयमाभ्यां युक्ते बन्धस्वामित्वमुक्तम् 8 // साम्प्रतं दर्शनद्वारे "सगुणस्थानके तन्निरूपयन्नाह चक्खुअचक्खू ओघो, मिच्छाई खीणमोह ओहिस्स / अजयाइनवसु केवलदसण केवलिदुगे चेव // 39 // 1 "इह ज्ञानद्वारे मिश्रगुणस्थानके बन्धो न चिन्तितः तस्य मिश्ररूपत्वादिति सम्भाव्यत इति गाथार्थः // 36 // " इति जे०।२"-पादनायाह' इत्यपि // 3 "मिच्छाईसु चउसु" इत्यपि पाठः / ४"गुणस्थानकेषु" इत्यपि पाठः।