SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहास्यव्याख्यासंवलिता / / [सूत्रस्थानं यार्थः / अमरवरं देवश्रेष्ठ, पूर्वजन्मन्यमृतोद्धरणात्; अन्ये तु पठन्ति / उपदिश्यमानं संक्षेपतः कथ्यमानम् / अत्रायत्तमिति ब्रह्मणोऽवतारखात् / ऋषिगणपरिवृतं देवर्षिब्रह्मर्षिराजर्षिसमूहै. अत्रायुर्वेदोपदेशे, आयत्तं अधीनम् / एहिकम् इहलोकभवम् , पष्टितं, तपोज्ञानबाहुल्यादुपादेयवाक्यवाच्च / आश्रमस्थं वानप्र- आमुष्मिकं परलोकभवं, श्रेयः कल्याणलाभः / अर्थकामौ मित्रा• स्थाथमस्थम् , एतेन राज्यचिन्तापरित्यागादनाकुलचित्तवं राज- दिलाभो यशश्च ऐहिकं श्रेयः; खर्गादि विशिष्टं जन्मान्तरज्ञानाद-, पिलं च सूचितम् / काशिराजं वाराणसीजनपदनृपति, काशिरा- यश्च आमुष्मिकं श्रेयः, अमरखं च / तदिति हेतो, यस्मादायुजस्य निर्वाणपदाभिलाषित्वात्तत्पुत्रत्वमापन्नमिति काशिराजम् / वेदोपदेशाद्विविधं श्रेय आयत्तं, तस्मात् ; उपपन्नाः स्मः समीपकाशिराजानामनेकवाद्विशेषणमाह-दिवोदासम् ।-दिविति- मागताः स्मः; शिष्यत्वेन छात्रभावेनेति // 4 // शब्देनात्र तत्स्थानदेवाः कथ्यन्ते, तैः पूजाकाम्यया संप्रदीयते तानुवाच भगवान्-स्वागतं वः; सर्व एवामीयस्मै स दिवोदासस्तम् / अन्ये तु दास(श)ति कर्माणि यत्नेन करो- मांस्या अध्यायाश्च भवन्तो वत्साः // 5 // तीति दासः(शः), दिवः खर्गस्य दासो दिवोदास(श)स्तम् / सर्व- तेषामौपधेनवादीनां समीपगतानां काशिराजेन किं कृतमि. जनप्रसिद्ध विशेषणमाह --धन्वन्तरिमिति।-धनुः शल्यशास्त्रं, यार-तानवाच भगवानिति / म्यागतं शोभनातं व तस्य अन्तं पारम् इयर्ति गच्छतीति धन्वन्तरिः, तम् ; अपरा | युष्माकम् / अमीमांस्या अविचारणीयाः, प्रसिद्ध जाल्यादिव... व्युत्पत्तिर्विस्तरभयान्न लिखिता। औपधेनवादयः सुश्रुतान्ताः सप्त धनवादयः सुश्रुतान्ताः सप्त त्त्वात् / अध्याप्याश्च अध्यापनाश्चि / वत्सा इति पक्षपातातिशिष्या ऊचुः उक्तवन्तः / प्रभृतिशब्देन भोजादयः / अन्ये तु | शयत्वसूचकं संबोधनम् ; अथवा वत्साः प्रथमवयसो गवां पुत्राः, 'गोपुररक्षितौ' इति नामद्वयं मन्यन्ते, इत्यौपधेनवादयोऽष्टौ; वत्सा इव वत्साः; अनेन विशेषणेन प्रथमवयस्वं पुत्रसादृश्यं प्रजातिग्रहणानिमिकामायनगाग्येगालवाः एवमेतान् द्वादश दमनीयवं च सूचयति // 5 // शिष्यानाहुः / ननु, प्रश्नकर्तृतया सुश्रुतस्य मुख्यत्वादादावस्य इह खल्वायर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव 'नामग्रहणमुचितं स्यात्, कथमौपधेनवादिनामान्यादावुक्तानि ? प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् सत्यं, देवर्षयस्ते राजर्षीणां पूज्या इति न दोषः // 3 // . भगवन् ! शारीरमानसागन्तभिर्व्याधिभिविविध खयम्भूः, ततोऽल्पायुष्टुमल्पमेधस्त्वं चालोक्य वेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्ट- नराणां भूयोऽष्टधा प्रणीतवान् // 6 // मानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः इदानीमायुर्वेदस्य सामान्य लक्षणं दर्शयन्नाह-इह सल्विपीडा भवति, तेषां सुखैषिणां रोगोपशमार्थमात्म- त्यादि / -इह खल्विति वाक्यालङ्कारे, वक्ष्यमाणं वाक्यमल. नश्च प्राणयात्रार्थ प्रजाहितहेतोरायुर्वेदं श्रोतुमि- करोति; अन्ये तु इह मयि सूत्रकारे, खलु एवार्थः; एतेन च्छाम इहोपदिश्यमानम्, अत्रायत्तम हिकमामु मय्येव आयुर्वेदोऽष्टाहो नान्येषु सूत्रकारेषु, अन्येषामेकैकस्यैवामिकं च श्रेयः; तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वे. ङ्गस्य प्रणेतृत्वात् / इहेति वाक्योपक्रमे, खलु संवोधने, इत्यपरे। नेति // 4 // उपाङ्गम् अङ्गमेवाल्पलादुपाङ्गं; तद्यथा-देहस्य बाहुजङ्घ शिर ऋषयस्ते तं काशिराज प्रति किमूचुरित्याह-भगवन्नि- इलङ्गानि, करचरणनासिकादीन्युपाङ्गानि, एतेनोपाङ्गमित्युक्तम् ; त्यादि ।-भगवन्निति संबोधने / तत्र शारीरा वातादिवैष- उपाङ्गमङ्गसमीपमित्येके / अनुत्पाद्यैव प्रजाः लोकसष्टेः प्राक, म्यनिमित्ताः, मानसा रजस्तमःसंभूताः कामादयः, आगन्तवो आयुर्वेदं प्रदर्य प्रजाः पश्चात् सृष्टवानित्यर्थः / कृतवान् संस्कृव्याघ्रादिकृताः शस्त्रादिकृताश्च / स्वाभाविकानामत्राग्रहणमस्मि- तवान् , न तु पूर्वमुत्पादितवान् ; कुतः? नित्यत्वात् / खयम्भूः ञ्छास्त्रे तत्प्रतीकारस्याप्राधान्यसूचनार्थम् / अथवा 'आत्मनश्च ब्रह्मा / ततोऽल्पायुष्ट्वमिति ततः प्राक्तनकरणादनन्तरमधर्मप्रप्राणयात्रार्थ' इत्यत्रैवावरोधाच, ऋषीणां हि शारीरमानसागन्तु- वृत्ती सत्याम् , अल्पायुष्वम् अल्पजीवितत्वम् , अल्पमेधस्वं खल्पव्याध्यसंभवात् केवलं खाभाविकव्याधिनिषेधेनैव प्राणयात्राऽभि- | बुद्धिवं, भूयः पुनः, अष्टधा अष्टभिः प्रकारैः // 6 // प्रेता / उपद्रुतान् उपसृष्टान् / सनाथानपि समित्रादिकानपि / तद्यथा-शल्यं, शालाक्यं, कायचिकित्सा,भूतअनाथवत् एकाकिजनवत् / विचेष्टमानान् विरुद्धां क्रियां कुर्वा- विद्या, कौमारभृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, णान् / एतेनायुर्वेद विना मित्रादयोऽप्यनर्थका इदि / विक्रोश- वाजीकरणतामिति // 7 // तश्च विशेषादातखरै रुदतश्च / नः अस्माकम् / आत्मनश्च अथ के तेऽष्टौ प्रकाराः ? इत्याह-तद्यथेत्यादि / शल्य. प्राणयात्रार्थ प्राणानामग्नीषोमादीनां यात्रार्थ व्यवहारार्थ खस्थवृ- मिति शल्याहरणप्रधानं तत्रं शल्यतन्त्रम् / शलाकायाः कर्म त्तानुवर्तनार्थम् / अत्र केचित् 'आत्मप्रजाहितहेतोः' इति शालाक्य, तत्प्रधानं तन्त्रमपि शालाक्यम् / कायोऽत्राग्निरुच्यते, 1 दिवशब्देनात्र तत्स्थदेवाः' इति / 2 'धनुः शस्त्रं तात्पर्या तस्य चिकित्सा कायचिकित्सा; अथवा कायो देहः, तस्य चिकित्सा च्छल्यशास्त्र वा, तस्यान्तमियतीति पृषोदरादित्वात् साधु' इति कायचिकित्सा / भूतानि देवासुरगन्धर्वयक्षरक्षःपितृनागपिशाचा हाराणचन्द्रः। 3 हाराणचन्द्रस्तु 'शारीरमानसागन्तुस्वाभाविकैः' 'नाम यदुपाङ्ग' इति, आयुर्वेदमष्टाङ्गमुपाङ्गमथर्ववेदस्ख' इति इति पठति। च पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy