SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ निबन्धसंग्रहाख्यव्याख्यासमुल्लसिता सुश्रुतसंहिता। सूत्रस्थानम्। प्रथमोऽध्यायः। वैतत् सूत्रं, शिष्येण ग्रन्थं चिकीर्षता लिखितम् / अन्ये तु सहस्राक्षं गणाधीशं स्वगुरुं च सरखतीम् / शिष्यस्यैवेदं सूत्रमित्याहुः, स खात्मशिष्येषु धन्वन्तरिप्रशिष्येषु जनकं जनयित्रीं च शास्त्रादौ प्रणमाम्यहम् // प्रतिज्ञा कृतवान् ; तनेच्छति गयी। किमेतत् खकपोलकल्पितं समस्तजनपदतिलककल्पे श्रीभादानकदेशे नगरीवरमथुरास सुश्रुतेनोक्तम् , अथवा यथैव गुरुणोदीरितमिति पृष्टः प्रतिसं. मीपे अडोलानामक वैद्यस्थानमस्ति / यत्र सौरवंशजा ब्राह्मणाः स्कर्ता सुश्रुतमुखेनेदमाह-यथोवाच भगवान् धन्वन्तरिरिति / सगस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचि | इदं प्रतिसंस्कर्तृसूत्रं, यत्र यत्र परोक्षे लिट्प्रयोगस्तत्र तत्रैव यशःप्रसाधितदिङमण्डला वैद्या अभूवन् / तदन्वये गोविन्दनामा प्रतिसंस्कर्तृसूत्रं ज्ञातव्यमितिः प्रतिसंस्कर्ताऽपीह नागार्जुन एव / चिकित्सकशिरोमणिरभूत् , ततस्तत्पुत्रो भिषकशिरोमुकुटमणिर्ज अथशब्दोऽनन्तरार्थ एव / अतो युष्मच्छल्यतत्रोपदेशकायपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञो भरतपालः मितादनन्तरम् / वेदोत्पत्तिमिति अस्यादौ आयुःशब्दो लुप्तो ज्ञेयः; तेन, आयुर्वेदोत्पत्तिमिति / उत्पत्तिरत्राभिव्यक्तिः, न संजातः, तत्पुत्रः खकुलनंभस्तलचन्द्रमा विवेकबृहस्पतिः श्रीस खभूतप्रादुर्भावः। अधीयन्तेऽस्मिन्नर्था इत्यध्यायः / व्याख्यास्याम हपालदेवनृपतिवल्लभः श्रीडल्हणः समभूत् / तेन श्रीजेजर्ट इति विर्विशेषे,आल् अभिव्याप्ती, व्याख्यास्यामः प्रकथयिष्यामः। टीकाकार श्रीगयदासभास्करौ च पत्रिकाकारौ श्रीमाधवब्रह्मदेवादीन् टीप्पनकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानाय : अन्ये तु, अथशब्दः शिष्यप्रश्नानन्तर्ये, अतःशब्दो हेवर्थः, यत निबन्धसंग्रहः क्रियते / यद्यपि सुश्रुतोपरि जेजटादिभिष्टीका एते शिष्याः प्रजाहितार्थमायुर्वेदं गुरुं पप्रच्छुः, अतो हेतोरि त्यर्थः; अपरे तु विर्विविधप्रकारे, आठ आभिमुख्ये, शेषं समम् / रचिताः, तथाऽपि तासां कुशाग्रीयधियामभिगम्यत्वादल्पमेध एतेनातः शल्यतत्रोपदेशकामितादनन्तरम् , आयुर्वेदाभिव्यक्तिसामनुग्रहाय सुश्रुतं व्याख्यातुकामस्य मम प्रयासः सफलः / / मधिकृत्य कृतो योऽध्यायस्तं विशेषाभिव्याया प्रकथयिअथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः // 1 // ष्यामः / द्वितीयव्याख्यानपक्षेऽपीत्थं योजनीयम् / यथोवाचेति यथोवाच भगवान् धन्वन्तरिः॥२॥ यादृगुक्तवान् / भगवान् धन्वन्तरिरिति समस्तैश्वर्यमाहात्म्यय. अथातो वेदोत्पत्तिमध्यायं व्याख्यास्याम इति / ननु, कतमत् शःश्रीकामार्थप्रयत्नैर्युको 'भगवान्' इत्युच्यते; अन्ये तु ज्ञानासूत्रमिदं ? चतुर्विधानि हि सूत्राणि भवन्ति; तद्यथा,-प्रति- तिशयवान् पुरुषातिशयो भगवान् ; अपरे तु, अष्टगुणैश्वर्यवाने. संस्कर्तृसूत्रम्, एकीयसूत्रं, शिष्यसूत्रं, गुरुसूत्रं चेति / इह | | वात्र भगवान् / अथात इत्यादिकं प्रतिज्ञासूत्रं यद्यप्यध्यायादौ प्रतिसंस्कर्तृसूत्रं नास्त्येवेत्येके, अन्ये वस्तीति भाषन्ते, यथा च लिखितं, तथाऽपि 'वत्स सुश्रुत' (सू० अ० 1, सू०१४) तदस्ति तथेहैव नैकव्येन कथयिष्यामः; एकीयसूत्रं यथा,- इत्यनन्तरं द्रष्टव्यम्; अन्ये तु 'अध्याप्याश्च भवन्तो वत्साः' 'तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु मधुरा- (सू० अ०१, सू० 5) इत्यनन्तरं पठन्ति, तन्नेच्छति गयी। म्ललवणकटुतिककषायाणि यथासंख्यमुदकानि भवन्तीत्येके | अत्र केचिद् 'वेदोत्पत्तिं नामाध्यायं' इति पठन्ति // 1 // 2 // भाषन्ते (सू० अ० ४५)-इति; शिष्यसूत्रं यथा,-'वायोः ___ अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाथ. प्रकृतिभूतस्य व्यापन्नस्य च लक्षणम् / स्थानं कर्म च रोगांश्च पदख वदतांवर' (नि. अ. १)-इति; गुरुसूत्रं यथा, मस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैत. 'देहे विचरतस्तस्य लक्षणानि निबोध मे' (नि० अ० 1) | रणौरभ्रपौष्कलावतकरवीर्य(र)गोपुररक्षितसुश्रुइति एवं सूत्राणामनेकखात् कस्येदं सूत्रम् ? उच्यते,-गुरोरे | तप्रभृतय ऊचुः॥३॥ ___ अथ खल्वित्यादि / अथेति मङ्गलार्थः, तत्तु श्रोतृव्याख्यात्रोः 1 सहस्रांशु' इति पा०। २०चन्द्रविवेकबृहस्पतिश्रीसह- क्रियाफलसिद्धिं कथयति / खलु वाक्यशोभार्थः, अन्ये तु निश्च. पालदेवनृपतिवल्लभः' इति पा०। 3 'वेदोत्पत्तिनामाध्यायं' इति, 'वेदोत्पत्तिं नामाध्यायं' इति च पा० / १०नन्तराः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy