SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। अष्टौ, तानि वेत्त्यनयेति भूतविद्या; अथवा भूतावेशापा- कायचिकित्सेत्यादि / केचिज्वरानन्तरमतिसारं पठन्ति; करणार्या विद्या भूतविद्या / कुमाराः बालाः, तेषां भृतिर्धारणं तन्न, पञ्जिकया दूषितत्वात् ( // 3 // ) // पोषणं च, तस्या भृत्या इदं तन्त्रमिति लौमारभृत्यम् / अगदो | भूतविद्या नाम देवासुरगन्धर्वयक्षरक्ष:पितृपिविषप्रतीकारः, तदर्थ तन्त्रमगदतन्त्रम् ; अन्ये विषगरवैरोधि- शाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहर• कसंप्रयोगो गदः, गदस्याभावः अगदः, अगदाय तन्त्रमगद- णादिग्रहोपशमनार्थम् ( // 4 // ); तन्त्रमित्याचक्षते / रसानां रसरक्तादीनामयनमाप्यायनं रसायनं, भूतविद्येत्यादि / असुरा दैत्याः, गन्धर्वा देवगायकाः, यक्षा तदर्थ तत्रं रसायनतन्त्रम् ; अथवा रसानां रसवीर्यविपाकादी- धनदादयः, रक्षांसि रावणप्रभृतीनि, पितरः अग्निष्वात्तादयः, नामायुःप्रभृतिकारणानामयनं विशिष्टलाभोपायो रसायनं, तदर्थ पिशाचाः पिशिताशनाः; एते ग्रहणाद् ग्रहाः प्रोच्यन्ते / तत्रं रसायनतन्त्रम् / वाजीकरणतन्त्रमिति येन स्त्रीषु विषये शान्तिकर्मबलिहरणादिग्रहोपशमनार्थ शान्तिकर्मादिभिरष्टनवाजीव नरः सामर्थ्य प्राप्नोति तद् वाजीकरणं, येनात्यर्थ व्यज्यते | होपशमनप्रयोजनम् ( // 4 // ) // स्त्रीषु तद् वाजीकरणम् ; अन्ये तु वजनं वाजो वेगः प्रकरणा- कौमारभृत्यं नाम कुमारभरणधात्रीशीरदोषसंच्छुकस्य, स विद्यते येषां ते वाजिनः, अवाजिनो-- वाजिनः शोधनार्थ दुष्टस्तन्यग्रहसमुस्थानां च व्याधीनामुपक्रियन्तेऽनेनेति वाजीकरणम् ; अन्ये तु वाजीशब्देन शुक्रमभि- शमनार्थम् ( // 5 // ); धीयते, तेन शुक्ररहितस्य वाजी शुक्रं क्रियतेऽनेनेति वाजीकरणं, कौमारभृत्यमित्यादि / दुष्टस्तन्यग्रहसमुत्थानां चेति दुष्टस्ततदर्थ तत्रं वाजीकरणतन्त्रम् / इतिशब्दोऽष्टाङ्गपरिसमाप्तौ // 7 // न्येन वुष्ठप्रहेण.च जातानामित्यर्थः। तत्र दुष्टस्तन्येन शारीराः, अथास्य प्रत्यङ्गलक्षणसमासः। दुष्टग्रहेणागन्तवः ( // 5 // ) // अथेत्यादि / अथेत्यानन्तर्ये, अस्य आयुर्वेदस्य, प्रत्यङ्ग- अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषलक्षणसमासः एकमेकम प्रति लक्षणसंक्षेपः // व्यञ्जनार्थ विविधविषसंयोगोपशमनार्थच ( // 6 // ); तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशु अगदतन्त्रमित्यादि / कीटा वृश्चिकादयः; लूता मर्कटः, हलोष्टास्थिबालनखपूयानावदुष्टवणान्तर्गर्भशल्यो- कीटमेदो वा / विविधविषसंयोगोपशमनार्थमिति विविधानां द्धरणार्थ, यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्च नानाप्रकाराणां स्थावरजङ्गमानां विषाणां, संयोगः सङ्गमः, यार्थ च ( // 1 // ); तदुपशमाय / अन्ये तु 'विविधविषसंयोगविषोपहतोपशमार्थ किं तदेकमेकमङ्गं प्रति लक्षणं संक्षेपेणेत्याह-तत्रेत्यादि / च' इति पठन्ति / संयोगविषं समानमधुघृतादि ( // 6 // ) // सत्र तेष्वङ्गेषु / नामशब्दः प्रतिपादने, शल्यं प्रतिपाद्यते कथ्यत | रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधावलकरं इत्यर्थः / विविधतृणादीनां पूयास्राबान्तानां दुष्टवणस्यान्तर्मध्यादु रोगापहरणसमर्थ च ( // 7 // ); रसायनतन्त्रमित्यादि / वयःस्थापनं वर्षशतमायुःस्थापनम् / द्धरणार्थमुद्धरणप्रयोजनं, तथा गर्भशल्यस्यापि / उद्धरणार्थमि. त्यस्याने 'षष्ट्या विधानैः' इति केचित् पठन्ति, व्याख्यानयन्ति | आयुष्करं शताधिकमपि करोति / अन्ये तु वयःस्थापनं जराच-अपतर्पणाथै रक्षाविधानान्तैर्दिव्रणीयोकैरित्यर्थः / प्रणिधा. | पहरणं, तारुण्यं बहुकालं स्थापयतीत्यर्थः ( // 7 // ) // नार्थ निवेशनार्थम् / न केवलं काष्ठतृणादि शल्यं, किंतु "अति- वाजीकरणतनं नामाल्पदुष्टक्षीणविशुष्करेतसा. प्रवृद्ध मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम् / यत्किंचिदा-माप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थ बाधकर शरीरे तत् सर्वमेव प्रवदन्ति शल्यम्"- इति ( // 1 // // च ( // 8 // ) // 8 // वाजीकरणतन्त्रमित्यादि / अल्परेतसः प्रकृत्यैव स्तोकरेतसः, शालाक्यं नामोजत्रुगतानां श्रवणनयनवदन- | तेषामाप्यायननिमित्तं; दुष्टरेतसो वातादिदुष्टरेतसः, तेषां प्रसाप्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् ( // 2 // ); | दनिमित्तं; क्षीणरेतसः कारणैः खमानादल्पीभूतरेतसः, तेषाशालाक्यमित्यादि / जत्रु ग्रीवामूलम् , अन्ये वक्षोंऽसस. मुपचयनिमित्तं; विशुष्करेतसः खमानादत्यर्थ क्षीणरेतसः, तेषां न्धिमाहुः / वदनमत्र मुखकुहरमाहुः / घ्राणादिसंश्रिताना. जनननिमित्तम् / अथवाऽल्परेतसः पञ्चविंशतिमप्राप्ताः, क्षीणमित्यत्र आदिशब्दाच्छिरःकपालादिसंश्रितानाम् ( // 2 // ) // रेतसस्तु मध्यवयसः कारणादल्पीभूतरेतसः, शुष्करेतसो . कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां | वृद्धाः / प्रहर्षजननार्थ चेति खस्थस्य शुक्रवृद्धिसुतिकरणार्थ ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादी- चेत्यर्थः ( // 8 // ) // 8 // नामुपशमनार्थम् ( // 3 // ); ___एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै . १'प्रस्तावात्' इति पा०। 2 अथास्य प्रत्यङ्गलक्षणं समा- | किमुच्यतामिति // 9 // सेनोपदेश्यामः' इति, 'प्रत्येकाङ्गलक्षणसमासः' इति, 'प्रत्येकमङ्ग- 1 लूतावृश्चिक' इति पा० / 2 'विशुष्कं ग्रन्थीभूततया लक्षणसमासः' इति च पा०। 3 'पूयास्रावगर्भशल्योद्धरणार्थ' विशेषेण शुष्कमिव, क्षीणं व्याध्यादिभिः स्वमानाद्धीनं' इति हाराइति, 'पूयास्रावान्तर्गर्भशल्योद्धरणार्थ' इति च पा० / णचन्द्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy