SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता / [ सूत्रस्थान एवमयमिति ।-एवमनेन प्रकारेण / अत्रेति एषु मध्ये। ऽवगम्यत इत्यर्थः / प्रत्यक्षमिति यत्किंचिदेवार्थस्य साक्षात्काकिमङ्ग कस्मै शिष्यायोपदिश्यतां व्याख्यायताम् / इतिशब्दः | रिज्ञानं तदेव प्रत्यक्षं, तथाहि,-"मनोऽक्षगतमभ्रान्तं वस्तु सामान्येन // 9 // प्रत्यक्षमुच्यते / इन्द्रियाणामसंज्ञानं वस्तुतत्त्वे भ्रमः स्मृतः-" त ऊचुः-अस्माकं सर्वेषामेव शल्यज्ञानं मूलं | इति; प्रत्यक्षाविरुद्धं यथा,-सूर्यावलोकनानासान्तः सूत्रवर्तिकृत्वोपदिशतु भगवानिति // 10 // प्रवेशनाच्च क्षुतः प्रादुर्भावः। आगमो वेदः, आप्तानां शास्त्रं स उवाचैवमस्त्विति // 11 // वा; तथाहि,-"सिद्ध सिद्धैः प्रमाणैस्तु हितं चात्र परत्र च / आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः"-इति; आगमात ऊचुः ते शिष्या धन्वन्तरि प्रति ऊचुः उक्तवन्तः / विरुद्धं यथा-पुराणादिष्वपि श्रूयते-"रुद्रेण यज्ञस्य शिरश्छिन्नशल्यज्ञानं मूलं कृत्वा शल्यज्ञानमादौ कृत्वा / सः धन्वन्तरिः, उवाच उक्तवान् , एवमस्त्विति एवं भवलिति / स होवाच' मश्विभ्यां संहितम्" इति / आगमस्य प्रत्यक्षफलखाद् वरीयस्वं, तेनानुमानात् पूर्व निर्दिष्टवान् / अनु पश्चादव्यभिचारिलिशाइति केचित् पठन्ति; तैः शिष्यैः सहेत्यर्थः // 10 // 11 // ल्लिङ्गी मीयते ज्ञायते येन तदनुमानं; तेनानुमानेनाविरुद्धं त ऊचुर्भूयोऽपि भगवन्तम्-अस्माकमेकमतीनां यथा-प्रनष्टे शल्ये चन्दनघृतोपदिग्धायां लचि विशोषणमतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै विलयनाभ्यामनुमीयते--अत्र शल्यमिति / प्रसिद्धसाधर्म्यात् चोपदिश्यमानं वयमप्युपधारयिष्यामः // 12 // सूक्ष्मव्यवहितविप्रकृष्टस्यार्थस्य साधनमुपमान; तेनाविरुद्धं यथा स उवाचैवमस्त्विति // 13 // -माषवन्मषकः, तिलमात्रस्तिलकालकः, विदारीकन्दवद् प्रक्ष्यति पृच्छां करिष्यति // 12 // 13 // विदारीरोगः, शालूकवत् पनसिकेत्यादि / उच्यमानम् उपवत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजनं-व्याध्यु- दिश्यमानम् / मया धन्वन्तरिणेत्यर्थः // 16 // पसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं च // 14 // एतद्ध्यङ्गं प्रथम, प्रागभिघातव्रणसंरोहाद्यश'वत्स सुश्रुत' इति संबोधने / अस्याने 'अथात' इत्यादिका शिरःसन्धानाच / श्रूयते हि यथा-"रुद्रेण यज्ञस्य प्रतिज्ञा ज्ञातव्येति पूर्वमेवोकम् / इह खल्वित्यधिकारे, इह खलु शिरश्छिन्न मिति, ततो देवा अश्विनावभिगम्यो. आयुर्वेदोत्पत्त्यधिकारे इत्यर्थः / व्याधिशब्दोऽयं दुष्टेषु वातादिषु, शिकारे इत्यर्थःोगाधिशदोपवाटिचुः -भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथ:, भव. तत्कार्येषु ज्वरादिषु क्लेशेषु, रागादिषु दुःखेषु संसारानुवृत्तिज- द्भ्यां यज्ञस्य शिरःसन्धातव्यमिति / तावचतरे. नकेषु च, वर्तते; परिमोक्षो निवृत्तिः / ननु, व्याधिपरिमोक्षख- वमस्त्विति / अथ तयोरथे देवा इन्द्रं यज्ञभागेन स्थरक्षणाभ्यामन्यदपि प्रयोजनमस्ति, किं तत् ? याप्यव्याधि- प्रासादयन् / ताभ्यां यशस्य शिरःसंहितम्" इति 17 तरक्षा रसायनादायुरुत्कर्षश्च, तदिदं वक्तव्यम् ; उच्यते- शल्याङ्गस्याद्यवं प्रतिपादयन्नाह-एतद्धीत्यादि ।-हिशखस्थस्य रक्षणं चेति चकारोऽनुक्तसमुच्चयार्थः, तेन याप्यव्याधि- ब्दोऽवधारणे, एतेनैतदेवाझं प्रथममायं प्रधानं वा / कस्मात् तरक्षणं रसायनादायुरुत्कर्षश्च; अथवा साध्यव्याधौ क्रियैकवाद् प्रथमं ? प्रागभिघातव्रणरोहात् ।-शारीरव्याधीनां प्रागेव देवायाप्यावरोधः, रसायनादायुरुत्कर्षस्तु खस्थरक्षयैव गृह्यते॥१४॥ सुरसंग्रामेऽभिघातव्रणोत्पत्तिः, तत्सरोहात् / द्वितीयहेतुमाह 'आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति' | यज्ञशिरःसंधानाञ्चति / अत्रापि प्रागिति संबध्यते / अन्ये खत्र इत्यायुर्वेदः // 15 // 'यज्ञप्रधानशिरःसंधानाच' इति पठन्ति / यतः प्राग्यज्ञस्य प्रधानभूतस्य शिरसः संधानं तस्मादिदमाद्यम् / अत्रैव पारम्पआयुर्वेदस्य निरुक्तिं दर्शयन्नाह-आयुरस्मिन्नित्यादि / योपदेशमाह-श्रूयते हीलादि यावत्संहितमिति / अत्र केचित् आयुः शरीरेन्द्रियसत्त्वात्मसंयोगः, तदस्मिन्नायुर्वेदे विद्यते 'संहितं' इत्यत्र 'सन्धितं' इति पठन्ति // 17 // अस्तीत्यायुर्वेदः; अथवा आयुर्विद्यते ज्ञायते अनेनेत्यायुर्वेदः, आयुर्विद्यते विचार्यते अनेन वेत्यायुर्वेदः; आयुरनेन विन्दति | अष्टास्वपि चायुर्वेदतश्रेष्वेतदेवाधिकमभिमप्राप्नोतीति वाऽऽयुर्वेदः // 15 // तम्, आशुक्रियाकरणाद्यन्नशस्त्रक्षाराग्निप्रणिधातस्याङ्गवरमायं प्रत्यक्षागमानुमानोपमानैरविरु- नात् सर्वतन्त्रसामान्याञ्च // 18 // खमुध्यमानमुपधारय // 16 // इदानीं वरले प्रतिज्ञातं हेतुं प्रतिपादयन्नाह-अष्टाखित्यादि। तस्याङ्गवरमित्यादि।-अङ्गवरम् अङ्गश्रेष्ठम् / आद्यम् आदि - एतदेवाधिकमिति एतदेवाधिकं नान्यच्छालाक्यादि / कस्मात् ? भवम् / प्रत्यक्षागमानुमानोपमानैरविरुद्धमिति अनेन शल्येना आशुक्रियाकरणात् / कुतोऽस्य पुनराशुक्रियाकरणवं? यत्रादिजवरेण योऽर्थः प्रतिपाद्यते स खलु प्रत्यक्षादिभिरपि तथा प्रणिधानात्, न हि यन्त्रादिषु प्रणिधाने मन्दा क्रिया कर्तुं युक्ता, मन्दकारित्वे ह्यातुरस्य व्यापत्तिः स्यात् / वरत्वे द्वितीयं हेतु१ स्वास्थ्यरक्षणं च' इति पा० / 2 'आगमप्रत्यक्षानुमानो- माह-सर्वतन्त्रसामान्याच; शालाक्यादितन्त्रतुल्यलाच / 'अधिपमानैः' इति पा०। | कक्रियाकरणात्' इति केचित् पठन्ति / अधिकक्रियाकरणमप्य
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy