SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ अध्यायः 37] सुश्रुतसंहिता / 667 wwwwwwwwwwwwwwwwwamme अजाननश्चलाक्षिभूः कामरूपी महायशाः॥ नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः॥ बालं बालपिता देवो नैगमेषोऽभिरक्षतु // 11 // कुमारधारी देवस्य गुहस्यात्मसमः सखा // 6 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमार _ नैगमेष इत्यादि / नैगमेषः पुंग्रहः, मेषानन एडकमुखः, तन्ने नैगमेषप्रतिषेधो नाम (दशमोऽध्यायः, बालकौतुकाय सृष्टः / कुमारधारी कुमारपालयिता; 'कुमार हारी' इत्यन्ये पठन्ति, तत्र कुमारान् हरतीत्यर्थः / आत्मसम आदितः) षट्त्रिंशोऽध्यायः॥ 36 // आत्मतुल्यः, सखा मित्रम् / 'आत्मसम' इत्यत्रान्ये 'आत्मोद्भव' रक्षामाह-अधस्तादित्यादि / सपनं गायत्र्यभिमन्त्रिता इति पठन्ति, तत्रात्मोद्भवः पुत्रः // 6 // भिरद्भिः / बलिमपि तिलतण्डुलमित्यादिकं वटमूले षष्ठ्यां निवे. स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्यतिः॥ दयेत् // 10 // 11 // . सच स्कन्दसखा नाम विशाख इति चोच्यते // 7 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- स्कन्देत्यादि / अपस्मारविकारलिङ्गलिजितविकारित्वेन स्कन्दातव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे नैग- पस्मार इत्युच्यते / सोऽमिना सृष्ट इति संबध्यते / विशाख मेषप्रतिषेधाध्यायः षदात्रिंशत्तमः // 36 // इति स्कन्दापस्मारस्यापरं नाम // 7 // स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा // | बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः॥८॥ सप्तत्रिंशत्तमोऽध्यायः। स्कन्द इत्यादि / त्रिपुरारिणा रुद्रेण सृष्टः // 8 // अथातो.महोत्पत्तिमध्यायं व्याख्यास्यामः॥१॥ // 1 // बाललीलाधरो योऽयं देवो रुद्राग्निसंभवः॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ | मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते // 9 // नवप्रहाकृतिविज्ञानं चिकित्सितं चाभिधाय बालग्रहाणामु | गुहस्य स्कन्दादिभ्यो मेदमाह-बाललीलाधर इत्यादि / त्पत्तिं कारणं चाभिधातुं ग्रहोत्पत्त्यध्यायारम्भो युज्यत इत्याह लीला चेष्टा, रुद्राग्निसंभव इति रुद्रसंभवोऽग्निसंभवश्च / मिथ्याअथात इत्यादि / ग्रहाणां स्कन्दादीनाम् , उत्पत्तिः आगतिः | चारेषु बालेष्वित्यर्थः / वयं न प्रवर्तते तदनुचरास्तु प्रवर्तन्ते. प्राप्तिः; एतेन क्रीडनार्थ नियोजनमत्रोत्पत्तिः, नाभूतप्रादुर्भावः; कुतः ? यतोऽस्य देवलाद्यागादिभिरेव तृप्तिः / 'बाललीलाधर' कुतः? तेषां नित्यत्वात् // 1 // 2 // इत्यत्र 'बाललीलाटन' इत्यन्ये पठन्ति // 9 // नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः॥ कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः॥ श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः॥३॥ गृहातीत्यल्पविज्ञाना लवते देहचिन्तकाः॥१०॥ नवेत्यादि / विग्रहः शरीर; तत्र च स्कन्दस्कन्दापस्मारने कुमार इत्यादि / कुमारः कार्तिकेयः, स्कन्दसामान्यात गमेषाः पुरुषशरीराः, शेषाः स्त्रीशरीराः // 3 // स्कन्दप्रहनामतुल्यवाद्वालं गृहातीति ये केचिदपण्डिता देहएते गुहस्य रक्षार्थ कृत्तिकोमानिशूलिभिः॥ | चिन्तका वैद्या ब्रुवते तेऽल्पविज्ञाना अपण्डिताः // 10 // .. सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा // 4 // ततो भगवति स्कन्दे सुरसेनापतौ कृते // . एते इत्यादि / शरवणस्थस्य आत्मतेजसा रक्षितस्यापि रक्षार्थ उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् // 11 // कृत्तिकादिभिरेते स्कन्दादयो ग्रहाः सृष्टा नियोजिता इत्यर्थः; | ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै॥ गुहस्य कार्तिकेयस्य, आत्मतेजसा स्वशक्त्या / ननु खभावरक्षि- तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् // 12 // तस्य गुहस्य रक्षकैः किं ? उच्यते-यथा स्वशक्त्या अनभिभ- | ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् // वनीयस्यापि इन्द्रस्य अन्ये देवा रक्षकाः, प्रभुधर्मसात् ; तद्व- | तिर्यग्योनि मानुषं च दैवं च त्रितयं जगत् // 13 // द्वहस्यापि अन्ये ग्रहा रक्षकाः, प्रभुधर्मसात् // 4 // परस्परोपकारेण वर्तते धार्यतेऽपि च // स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः॥ देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च // 14 // वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः॥ गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः // 5 // इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः॥१५॥ __ स्त्रीत्यादि / स्त्रीविग्रहा नारीशरीराः, नानारूपा मेषादिमुखाः, नराः सम्यक प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् // मया धन्वन्तरिणा, ईरिताः कथिताः / ते श्रीविग्रहाः / भागा भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते // 16 // अंशाः, राजसतामसा मता रजस्तमोमयाः स्मृताः / यद्यपि तधुष्माकं शुभा वृत्तिर्बालेग्वेव भविष्यति // सर्वप्रहाणां रजस्तमोमयलं, तथाऽपि स्त्रीविग्रहाणामेवात्यर्थ कुलेषु येषु नेज्यन्ते देवाः पितर एव च // 17 // रजस्तमोगुणभूयिष्ठवं; तद्भयिष्ठलाच्चातिशयेन हिंसात्मकलमिति तेभ्यो बालको रक्षितव्यः॥५॥ 1 मिच्या बाळेधु' इति पा०॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy