SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ 666 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः॥ षट्त्रिंशत्तमोऽध्यायः। कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने // 3 // अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः // 1 // कपित्थेत्यादि / तर्कारी अरणिका, वांशी वंशलोचना, कुबे. यथोवाच भगवान् धन्वन्तरिः॥२॥ राक्षी काष्ठपाटला, पेटिकेत्यन्ये // 3 // मुखमण्डिकाप्रतिषेधानन्तरं परिशिष्टखान्नैगमेषप्रतिषेधारम्भो खरसैभृङ्गवृक्षाणां तथाऽजहरिगन्धयोः। तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः॥४॥ युक्त इत्याह-अथातो नैगमेषप्रतिषेधमित्यादि // 1 // 2 // मृवृक्षाणामिति वातहरबिल्वादिकानां भृङ्गाः पत्रभङ्गाः, बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने // तदुपयोगिका वृक्षाः / अजहरिगन्धयोरिति बस्तगन्धाश्वग- सुरा सबीजं धान्याम्लं परिषेके च शस्यते // 3 // न्धयोः, अजाश्वगन्धाचतुर्गुणरसेन तैलं वसां च संयोज्य प्रियङ्गसरलानम्ताशतपुष्पाकुटन्नटैः॥ यमकं पचेदिति मन्यन्ते; 'अजहरिगन्धयोः' इत्यत्र च 'तथैव पचेत्तैलं सगोमूर्दधिमस्त्वम्लकाञ्जिकैः॥४॥ हरिगन्धया' इति पठन्ति // 4 // | बिल्वामिमन्थेत्यादि / पूतीकः चिरबिल्वः / 'सुरा सबीज मधूलिकायां पयसि तुगाक्षी- गणे तथा // धान्याम्लं' इत्यत्रान्ये 'सुरासबीजधान्याम्लैः' इति पठन्ति; तथामधुरे पश्चमूले च कनीयसि घृतं पचेत् // 5 // पाठे सबीजं धान्याम्लं बीजेन सह काजिकमिति / अन्ये तु __ मधूलिकायामित्यादि / मधूलिका मर्कटहस्ततृणम् / पयसि सुरास्थाने तथेति पठन्ति / सबीजमप्यत्र सौवीरमिति केचित् / गोक्षीरे। अत्र गयी पयःखिनीति पठति; तत्र क्षीरविदारी- प्रियङ्सरलेत्यादि / सरला शुक्ला त्रिवृत्, अनन्ता उत्पलसागणे; तथा मधुरे काकोल्यादिके, पञ्चमूले कनीयसि शालपण्या-रिवा. कुटनटं तगरं; तत्र प्रियङ्ग्वादिकल्कं चतुर्थाशं, दध्यादिके / मधूलिकादिकल्कक्काथाभ्यां घृतं पचेत् // 5 // दिव्यश्चतुर्भिः प्रत्येकं समं तैलं पचेदिति क्रमः॥३॥४॥ वचा सर्जरसः कुष्ठं सर्पिश्चोभूपनं हितम् // | पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च // धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः॥६॥ पचेदृतं च मेधावी खरीमस्तकेऽपि वा // 5 // . वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा // मनःशिला चोपहरेगोष्ठमध्ये बलिं तथा // 7 // | पञ्चमूलद्वयक्वाथे इति पञ्चमूलद्वयक्वाथे दशमूलक्काथे त्रिगुणे, पायसं सपुरोडाशं बल्यर्थमुपसंहरेत् // क्षीरे घृतसमे, काकोल्यादिकल्कचतुर्थाशं, खजूरीमज्जचतुर्थाशं मन्त्रपूताभिरद्भिश्च तत्रैव स्वपनं हितम् // 8 // मिडि यावा घृतं पानार्थ पचेदित्यर्थः // 5 // वचेत्यादि / चाषः कर्णायसः, चीरल्लिः 'चिल्ल' इति लोके, वां वयःस्थां गोलोमी जटिलां चापि धारयेत् // चाषादिजिहां धारयेत् / वर्णको रोचनिका कम्पिल्लक इत्यर्थः, उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् // 6 // न्य। माल्य पुष्पम् / अजन रसाजन, सांवीराजन वचामित्यादि / वयःस्था गुडूची, ब्राह्मीत्यन्ये, गोलोमी मित्यन्ये / पारदं शम्भुरेतः / पूर्वकल्पेन शाल्यादिकृतमण्डले दा. जटिला मांसी / उत्सादनम् उद्वर्तनम् // 6 // गोष्ठमध्ये वर्णकादिबलिमुपहरेत् , अन्ये तु वर्णकादिद्रव्याणि मण्डलार्थ मन्यन्ते / पायसं क्षीरसंसिद्धास्तण्डुलाः, पुरोडाशः | सिद्धार्थकवचाहिङ्गकुष्ठं चैवाक्षतैः सह // अष्टाकपालः पिष्टमयः कपालोपरि पक्कस्तृणामिना / मवेत्यादि भल्लातकाजमोदाच हितमुबूपनं शिशोः॥७॥ मन्त्रपूताभिः गायच्या अभिमन्त्रिताभिः / तत्रैव गोष्ठ- सिद्धार्थकेत्यादि / अक्षता यवाः // 7 // मध्ये // 6-8 // मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे // अलकता रूपवती सुभगा कामरूपिणी // धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता // 8 // गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका // 9 // | ___ मर्कटेत्यादि / मर्कटादिपुरीषेण रात्री सुप्ते लोके बालस्य रक्षामाह-अलङ्कतेत्यादि // 9 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे धूपनम् // 8 // मुखमण्डिकाप्रतिषेधो नाम (नवमोऽध्यायः, तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि // आदितः) पञ्चत्रिंशत्तमोऽध्यायः॥३५॥ कुमारपिटमेषाय वृक्षमूले निवेदयेत् // 9 // इति श्रीबल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां तिलेत्यादि / विविधान् स्वस्तिकमोदकादीन् / कुमारपितृ. सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते कौमारभृत्यतत्रे मेषायति कुमाराणां पिता रक्षणात्मकखात्, मेषो नैगमेषः, मुखमण्डिकाप्रतिषेधाध्यायः पञ्च तस्मै नैगमेषाय / वृक्षमूले क्षीरवृक्षमूले / निवेदयेत्तिलादिकं त्रिंशत्तमः॥ 35 // बलिम् // 9 // अधस्ताद्वटवृक्षस्य सपनं चोपदिश्यते॥ १'भूजवृक्षो भृजराज' इति हाराणचन्द्रः। बलि न्यग्रोधवृक्षेषु तिथौ षष्ठयां निवेदयेत् // 10 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy