SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ मध्यायः 35] सुश्रुतसंहिता। 665 तिक्तकद्रमपत्राणां कार्य क्वाथोऽवसेचने // चतुस्त्रिंशत्तमोऽध्यायः। तितकेत्यादि / तिक्तकद्रुमा निम्गदयः, तत्पत्रकाथेन परि अथातःशीतपूतनाप्रतिषेधं व्याख्यास्यामः॥१॥ षेकः कार्यः // यथोवाच भगवान् धन्वन्तरिः॥२॥ सुरा सौवीरकं कुष्ठं हरितालं मनःशिला // 3 // अन्धपूतनाप्रतिषेधानन्तरं पूतनासामान्याच्छीतपूतनाप्रतिषे. तथा सर्जरसश्चैव तैलार्थमुपदिश्यते // धारम्भो युज्यत इत्याह-अथात इत्यादि // 1 // 2 // पिप्पल्यः पिप्पलीमूलं वर्गों मधुरको मधु // 4 // | | कपित्थं सुवहां बिम्बी तथा बिल्वं प्रचीबलम् // शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते // | नन्दी भल्लातकं चापि परिषेके प्रयोजयेत् // 3 // - सुरेत्यादि / सौवीरकं विरेचनाध्यायोपदिष्टकाजिकप्रकारः / बर मूत्रं मुस्तं च सुरदारु च // अत्र तैले सुरासौवीरके तैलात् प्रत्येकं चतुर्गुणे, कुष्ठादीनि न्धांश्च तैलार्थमवचारयेत् // 4 // कल्कद्रव्याणि चतुर्थांशानि / पिप्पल्य इत्यादि / वर्गो मधुरकः | रोहिणीसर्जखदिरपलाशककुभत्वचः॥ काकोल्यादिः; वर्गग्रहणं यथालाभनिषेधार्थ, पिप्पल्यादीनां | निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्धृतम्॥५॥ कल्ककाथाभ्यां घृतं विपाच्य शीतीभूते घृते मधु क्षिपेत् / इदं गृध्रोलूकपुरीषाणि बस्तगन्धामहेस्त्वचः॥ घृतं पानाय // 3 // 4 // निम्बपत्राणि मधुकं धूपनार्थ प्रयोजयेत् // 6 // सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः॥५॥ | धारयेदपि लम्बां च गुजों काकादनीं तथा // . सर्वेत्यादि / प्रदेहो लेपः / शीतलैरन्यैरपि द्रव्यैः // 5 // कपित्थमित्यादि / सुवहा गोधापदी। प्रचीबलो मत्स्याक्षकः, काकजकत्यन्ये / नदीमल्लातकं नदीपिप्पलिका गण्डोपलीति / पुरीषं कौकुटं केशांश्चर्म सर्पत्वचं तथा // पर्याया / सर्वगन्धा एलादिकाः / अत्र तैले कुष्ठद्वयस्य पाठो जीर्णा च भिक्षुसंघार्टी धूमनायोपकल्पयेत् // 6 // | भागद्वयार्थः / रोहिणी कट्फलः / रोहिण्यादिकाथे त्रिगुणे पुरीषं कौक्कुटमिति कुकुटपुरीष, केशांश्चर्म च कुकुटस्य, क्षीरेकभागे घृतं पचेत् / बस्तगन्धा बोथयिका / अहेस्वचः केशाश्चम च मानुषस्येत्येके केचित् चर्मेति सर्पस्य वदन्ति, त, सर्पस्य कञ्चकाः / लम्बा तिकालाबूः / काकादनी काकतितेन चर्म वक् कञ्चलिका सर्पस्य / जीर्णा च भिक्षुसकाटीमिति न्दुका ॥३-६॥भिक्षुरत्र शाक्यभिक्षुबौद्धाख्यः परिवाजकश्च, तयोर्जीर्णसवाटी नद्यां मुद्कृतैश्चान्नस्तर्पयेच्छीतपूतनाम् // 7 // जीर्णवस्त्रं; तदेकदेशो गृह्यते, एकदेशेऽपि समुदायप्रवृत्तः, देव्यै देयश्चोपहारो वारुणी रुधिरं तथा // भिक्षुरत्र शाक्यभिक्षुरेवेति जेजटः॥६॥ जलाशयान्ते बालस्य स्मपनं चोपदिश्यते // 8 // कुक्कुटी मर्कटी शिम्बीमनन्तां चापि धारयेत् // | नयामित्यादि / मुद्कृतैरनैः मुद्रकृतैर्भक्ष्यैः, मुद्गोदनेनेति मांसमाम तथा पक्कं शोणितं च चतुष्पथे॥७॥ गयी। उपहारो बलिः / जलाशयान्ते नद्याः समीपे // 8 // निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः॥ शिशोश्च सपनं कुर्यात् सर्वगन्धोदकैः शुभैः॥८॥ मुद्रौदनाशना देवी सुराशोणितपायिनी॥ कराला पिङ्गला मुण्डा कषायाम्बरवासिनी // जलाशयालया देवी पातु त्वां शीतपूतना // 9 // देवी बालमिमं प्रीता संरक्षत्वन्धपूतना // 9 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमाइति सुश्रुतसंहितायामुत्तरतत्रान्तर्गते कुमारत . रतने शीतपूतनाप्रतिषेधो नाम ऽन्धपूतनाप्रतिषेधो नाम (सप्तमोऽध्यायः, (अष्टमोऽध्यायः, आदितः) आदितः) प्रयस्त्रिंशोऽध्यायः॥ 33 // चतुस्त्रिंशोऽध्यायः॥ 34 // कुकुटीमित्यादि / कुक्कुटी स्फटिकरचितकुकुटाण्डसदृश- रक्षामाह-मुद्रेत्यादि // 9 // कन्दा कुकुटीशरीरवत् कुसुमचित्रा वल्ली / मर्केटी कपिकच्छुः, इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्याया मर्कटमूलीत्यन्ये, शुकशिम्बीत्यपरे। अनन्ता सारिवा / अन्तश्च सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतत्रे खण्डगृहाभ्यन्तरे / विशोश्चेति चकारात् धात्र्याश्च सपनम् / शीतपूतनाप्रतिषेधाध्यायश्चतुस्त्रिंशत्तमः // 34 // सर्वगन्धा एलादिकाः / देवी प्रीता सती इमं बालं रक्षत्विति संबन्धः // 7-9 // पश्चत्रिंशत्तमोऽध्यायः। इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- | अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः 1 तव्याख्यायामुत्तरतत्रान्तर्गते कौमारभृत्यतन्त्रेऽन्धपूत- यथोवाच भगवान् धन्वन्तरिः॥२॥ नाप्रतिषेधो नाम त्रयस्त्रिंशत्तमोऽध्यायः // 33 // शीतपूतनाप्रतिषेधानन्तरं स्त्रीप्रहसामान्यान्मुखमण्डिकाप्र. तिषेधारम्भो युज्यत इत्याह-अथात इत्यादि // 1 // 2 // सु०सं०८४
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy