SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ 668 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा // स्कन्दग्रहोऽत्युप्रतमः सर्वेष्वेव यतः स्मृतः॥ निवृत्ताचारशौचेषु परपाकोपजीविषु // 18 // अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते // 22 // उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे गृहेषु तेषु ये बालास्तान् गृहीध्वमशङ्किताः॥१९॥ | ___ग्रहोत्पत्त्यध्यायो नाम (एकादशोऽध्यायः, तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति // आदितः) सप्तत्रिंशत्तमोऽध्यायः॥३७॥ एवं प्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः॥२०॥ एवमित्यादि / वैकल्यं विकलाङ्गता / ध्रुवं निश्चितम् / स्कन्देग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः॥ त्यादि / सर्वेष्वेव ग्रहेषु मध्ये स्कन्दप्रहो यतोऽत्युप्रतमः, अत एव तद्गृहीतस्य ध्रुवं मरणं, अथ कथंचिज्जीवति तदा वैकल्यमिति। के तर्हि बालान् गृहन्तीति पृष्ट आह-तत इत्यादि / अन्य इत्यादि / अन्यो वा स्कन्दापस्मारादिकः // 21 // 22 // ततो गुहरक्षार्थ नवग्रहेषु सृष्टेषु सत्सु, अनन्तरं सुरा देवास्तेषां इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सेना तस्याः पती खामिनि गुहे कृते सति, उपतस्थुः आगताः / शक्तिः आयुधविशेषः / ऊचुः उक्तवन्तः। प्राञ्जलयः सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे महोत्पत्त्यध्यायः सप्तत्रिंशत्तमः॥३७॥ संयोजितहस्ताः / एनं गुहं प्रति; एनमित्यत्र अन्ये देवेति गुहसंबोधनं पठन्ति / किमूचुः? वृत्ति वर्तनं, नः अस्माकं, संवि अष्टत्रिंशत्तमोऽध्यायः। धत्व कुरु, वे स्फुटम् / आत्मवृत्त्यर्थमुपस्थितानां ग्रहाणां कार्तिकेयेन किं कृतमित्याह तेषामित्यादि / ततः स्कन्दः शिवं अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः॥१॥ देवमचोदयत्तेषां ग्रहाणामर्थे, ततो प्रवृत्तिप्रार्थनादनन्तरं, यथोवाच भगवान धन्वन्तरिः॥२॥ स्कन्दः कार्तिकेयः, अचोदयत् प्रार्थितवान् / एवं प्रहार्थे प्रार्थितः प्रहोत्पत्त्यध्यायानन्तरं 'तिर्यग्योनि मानुषं च' इति वचनेन शङ्करः किं कृतवानित्याह-तत इत्यादि / ततः प्रार्थनानन्तरं योनेर्नामसंकीर्तनात् कुमारजन्मविकारकारणलाच योनेोपतान् प्रहान् प्रति भगवान् भगनेत्रहृत् भगलोचनहारी रुद्र उक्त- चिकित्सितार्थ योनिव्यापत्प्रतिषेधाध्यायारम्भो युज्यत इत्याहवान् / किमुक्तवानित्याह-तिर्यगित्यादि / तिर्यग्योनिमानुष- अथात इत्यादि / योनिव्यापदो योनिरोगाः, तेषां प्रतिषेधश्चिदेवानां त्रितयं जगच्छब्दवाच्यं, एतत्रितयं परस्परमन्योन्योप- कित्सितमिति // 1 // 2 // कारेण वर्तते, धार्यतेऽपि चेति चकारात् क्रियते च / तत्र तिर्य- प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते // ग्योनयो गवादयः, ते मनुष्यानुपकुर्वन्ति वहनादिना; मानुषाश्च रूक्षदुबैलबाला या तस्या वायुः प्रकुप्यति // 3 // माषादिदानेन तिर्यग्योनीनुपकुर्वन्ति / देवमानुषयोः परस्परो- | स दुष्टो योनिमासाद्य योनिरोगाय कल्पते॥ पकारमाह-देवा इत्यादि / यथाकालं शीतोष्णवैर्षादीन् कृत्वा प्रवृद्धेत्यादि / रूक्षदुर्बलबाला या स्त्री प्रवृद्धलिङ्गमतिप्रलम्बमानुषान् तिर्यग्योनींश्च प्रीणयन्तीति संबन्धः / देवेषु मानुषोप- मेहनं पुरुषमतिशयेन सेवते / तस्या वायुः प्रकोपमापद्यते, स कारमाह-ज्येत्यादि / इज्या यागः, अञ्जलिः करद्वययोजनं, वायुः प्रकुपितः सन् पित्तश्लेष्माणो कोपयति, अथवा वातः नमस्कारः प्रणामः, जप ओङ्कारपूर्वकं गायत्र्याद्यावर्तनं, होमो पित्तश्लेष्माणौ खहेतुभिः कुपितौ गृहीखा योनिरोगाय कल्पते लक्षादिसंख्याहुतिभिर्वही हवनं, व्रतं प्रसिद्धं, सम्यकप्रयुक्कैः वेदो- | समर्थो भवति ॥३॥कविधानेन प्रयुक्तैः; इज्याजलिप्रभृतिभिः सम्यक्प्रयुक्तैनरास्त्रि. त्रयाणामपि दोषाणां यथावं लक्षणेन तु॥४॥ दिवेश्वरान् देवान् प्रीणयन्तीति संबन्धः / भागधेयमित्यादि / विंशतिापदो योनेनिर्दिष्टा रोगसंग्रहे। भागधेयम् अंशसमूहः, विभक्त देवादित्रितयेन सर्वमेव विभज्य मिथ्याचारेण याः स्त्रीणां प्रदष्टेनार्तवेन च // 5 // गृहीतं, शेषम् अवशिष्टं, किश्चिन्नास्ति यतस्तत्तस्माद्बालप्रहरक्षार्थ जायन्ते बीजदोषाश्च दैवाच शृणु ताः पृथक / सृष्टलायुष्माकं वृत्तिरपि भो ग्रहा बालेष्वेव भविष्यतीति / अन- तेषां योनिरोगाणां सामान्यज्ञानोपायमाह-त्रयाणामित्यादि / पराधेषु बालेषु वृत्ति कल्पयन् शम्भुरपि दोषभाक् स्यादतः | यथावं लक्षणेन योनिरोगं जानीयादित्यर्थः // ४॥५॥सापराधेषु वृत्तिमाह-कुलेष्वित्यादि / नेज्यन्ते न पूज्यन्ते, उदावर्ता तथा वन्ध्या विप्लताच परिप्तता॥६॥ उत्सने नष्टे बलिभिक्षे येषु तानि तथा, तेषु वृत्तिरिति / अत्र वातला चेति वातोत्थाः, पित्तोत्था रुधिरक्षरा॥ हिंसनमेव वृत्तिः / पूजा चैवेति पुष्पादिना भोजनादिना वामिनी खंसिनी चापि पुत्रनी पित्तलाच या // 7 // चेत्यर्थः // 11-20 // अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् // वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् // 21 // श्लेष्मला च कफाज्या, षण्डाख्या फलिनी तथा 8 महती सूचिवक्रा च सर्वजेति त्रिदोषजा॥ . 1 'वृत्तिजीवनं' इति पा०। २'शीतोष्णवर्षादिमिः' इति १'चरणीद्वयम्' इति पा० / २'लैष्मिकी सकफाया ' पा०। 3 'उत्सन्नबलिमिक्षेषु नष्टपूजामिक्षेषु' इति पा० / इति पा०।३'मेहनी' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy