________________ अध्यायः 31] सुश्रुतसंहिता / 663 nAmAonom साध्यं प्रत्येक वटादीनां काकोल्यादीनां च कल्ककषायौ कल्प- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमार. नीयावित्यन्ये - तन्ने शकुनीप्रतिषेधो नाम (चतुर्थोऽध्यायः, मधुकोशीरहीबेरसारिवोत्पलपद्मकैः॥४॥ आदितः) त्रिंशोऽध्यायः॥३०॥ रोभ्रप्रियङ्गुमञ्जिष्टागैरिकैः प्रदिहेच्छिशुम् // बालकरक्षामाह-अन्तरीक्षेत्यादि // 10 // 11 // . मधुकेत्यादि / उत्पलं नीलोत्पलम् / प्रदिहेत् लिम्पेत् | इति श्रीडल्ह(ह)णविरचितायां निवन्धसंग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च // 5 // शकुनीप्रतिषेधो नाम त्रिंशत्तमोऽध्यायः // 30 // व्रणेष्वित्यादि / व्रणेषु शकुनीजुष्टबालकवणेषु / उक्तानि चूर्णानि द्विवणीयाध्याये कीर्तितानि मिश्रकोक्तानि च शोधनरोप. एकत्रिंशत्तमोऽध्यायः। णानि / पथ्यानि व्रणितोपासनीयोक्तानि शालिमुद्दाडिमसैन्धव अथातो रेवतीप्रतिषेधं व्याख्यास्यामः॥१॥ यवपटोलादीनि; अन्ये तु पथ्यानीति चूर्णानीत्यस्य विशेषणं कुर्वन्ति, तत्र शकुनीजुष्टबालकवणानां सदाहपाकरक्तस्रावहराणि यथोवाच भगवान् धन्वन्तरिः॥२॥ चूर्णानि प्रयोक्तव्यानीति संबन्धनीयम् // 5 // शकुनीप्रतिषेधानन्तरं रेवत्यामपि मुखपाकवचनात् सव्रण त्वेनकधर्मलाच रेवतीप्रतिषेधाध्यायो युज्यत इत्याह-अथात स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् // स्कन्देत्यादि / धूपनानि सर्षपा इत्यादीनि स्कन्दग्रहोकानि, इत्यादि // 1 // 2 // तानीहापि शकुन्यामपि प्रयोजयेत् // अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा // शतावरीमृगैरनागदन्तीनिदिग्धिकाः // 6 // सहे तथा विदारीच कषायाः सेचने हिताः॥३॥ लक्ष्मणां सहदेवां च वृहतीं चापि धारयेत् // ___ अश्वगन्धेत्यादि / अजशृङ्गी कर्कटङ्गी, उत्तमारणीत्यन्ये / सहे मुद्माषपण्यौं / सेचने हिताः प्रत्येकं समुदिताच // 3 // - शतावरीत्यादि / मृगैर्वारुः इन्द्रवारुणी, नागदन्ती दन्तिनी, सहदेवा पीतपुष्पा बला, वृहती स्थूलफला // 6 // | तैलमभ्यञ्जने कार्य कुष्ठे सर्जरसेऽपि च // पलङ्कषायां नलदे तथा गिरिकदम्बके // 4 // तिलतण्डुलकं माल्यं हरितालं मनःशिला // 7 // तैलमित्यादि / सर्जरसो रालः, पलङ्कषा गुग्गुलः, नलदं बलिरेप करजेषु निवेद्यो नियतात्मना // जटामांसी, गिरिः गिरिकर्णिका; अन्ये गिरिकदम्बो महातिलेत्यादि / एष तिलतण्डुलकमित्यादिको बलिः / करजेषु कदम्बः खनामख्यातः; एतैः कुष्ठादिभिः कल्कीकृतैस्तैलं नक्तमालेषु / नियतात्मना संयतेन्द्रियेण 'करजेषु' इत्यत्रान्ये कार्यम् // 4 // 'निकुञ्जषु' इति पठन्ति, निकुन्जेषु वनेषु ॥७॥निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि // 8 // | धवाश्वकर्णककुभधातकीतिन्दुकीषु च // काकोल्यादिगणे चैव पानीयं सपिरिष्यते // 5 // निष्कुटे इत्यादि / निष्कुटे गृहोपवने, अन्ये निष्कुटं वनगह- धवेत्यादि / अवकों गर्दभाण्डः, ककुभः अर्जुनः / तत्र नमाहुः / यथाविधीति स्कन्दग्रहोतो विधिः; तेन शालियवर-वादिकषाये काकोल्यादिकल्के च पानीयं सर्पिः पातव्यं घृतमिचितमण्डले गायत्र्यभिमन्त्रितेन जलेन स्नानमिति लभ्यते ॥८॥ष्यते / अन्ये तु काकोल्यादिगणेनैव पानीयं घृतमिच्छन्ति, स्कन्दापस्मारशमनं घृतं चापीह पूजितम् // धवाश्वकर्णादीनि पश्चातैले संबध्नन्ति // 5 // स्कन्देत्यादि / घृतं देवदारुणि रास्नायामित्यादिकं, चकारोऽत्र कुलत्था च प्रदेहः सार्वगन्धिकः॥ सोमवहयादीनामपि धारणं समुच्चिनोति / जेजटस्तु स्कन्दग्रहे गृध्रोलकपरीषाणि यवा यवफलो घृतम् // 6 // धूपनानीत्यादिकधूपनपाठान्ते इदं घृतं पठति / सन्ध्ययोरुभयोः कार्यमेतदुद्धपनं शिशोः॥ कुर्याच विविधां पूजां शकुन्याः कुसुमैः शुभैः॥९॥ वरुणारिष्टकमयं रुचकं सैन्दुकं तथा // 7 // कुर्यादित्यादि / कुसुमैः शुभैरिति जातीपुष्पनीलोत्पलादिभिः सततं धारयेच्चापि कृतं वा पौत्रजीविकम।। शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा // 8 // अन्तरीक्षचरा देवा सर्वालङ्कारभूषिता॥ बलिनिवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ... अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु // 10 // कुलत्था इत्यादि / शङ्खचूर्ण सुदग्धशङ्खचूर्णम् / सर्वगन्धा दुर्दर्शना महाकाया पिङ्गाक्षी भैरवखरा // एलादिकाः, तैः कृतो लेपः सार्वगन्धिकः / गृध्रेत्यादि / यवाः लम्बोदरी शकुकर्णी शकुनी ते प्रसीदतु // 11 // प्रसिद्धाः, यवफलो वंशः, अन्ये यवफला दुग्धिकेल्याहुः / 1 'शजवर्णा' इति पा०। १संक्षुध तेले संयच्छन्ति' इति पा० / Tm