SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं 662 रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः॥ अनन्तां कुक्कुटी बिम्बी मर्कटीं चापि धारयेत् // रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः॥१४॥ अनन्तेत्यादि / अनन्ता उत्पलसारिवा, कुकुटी कुकुटीशइति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमार रीरवत् कुसुमचित्रा वल्ली स्फटिकरचितकुक्कुटाण्डतुल्यकन्दा, तने स्कन्दप्रतिषेधो नामा (द्वितीयोऽध्यायः, ! मर्कटी कपिकच्छुः / धारयेत् शरीरे इति बोद्धव्यम् // आदितोऽ)टाविंशोऽध्यायः // 28 // पक्कापक्कानि मांसानि प्रसन्ना रुधिरं पयः॥७॥ रक्षामित्यादि / रक्षा स्वस्त्ययन; मन्त्राणामचिन्त्यशक्ति- भूतोदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे // खान्मन्त्रमयी रक्षा पापनाशिनी / तपसामित्यादि / वपुषा- पक्वेत्यादि / प्रसन्ना सुरा, रुधिरं छागलस्य, पयो दुग्धम् / मिति वपुषां निधानं स्थानमित्यनेन कामरूपलमुक्तम् / अव्ययो भूतोदनः भूतानामोदनः सोपहारो बलिः, उत्खिन्ना माषविकनित्यः। प्रहाः स्कन्दग्रहादिकाः तेषां सेना तस्याः पतिः देवसे- ' तिबलिरित्यन्ये / अवटे गायाम् // ७॥नापतिः। देवसेनारिपवो दैत्याः। देवदेवस्य रुद्रस्य, उमा पार्वती, चतप्पथेच कर्तव्यं स्नानमस्य यतात्मना // 8 // कत्तिकाः षटसंख्योपेताः सप्तर्षिभायोः / शर्म सुखम् / कांचनामा चतष्पथे इत्यादि / अस्य बालकस्य / यतात्मना उपवासादिपर्वतः तं सूदयति निहन्तीति क्रौञ्चसूदनः // 10-14 // युतेन / 'यतात्मना' इत्यत्र केचित् 'यथाविधि' इति पठन्ति; इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- स्कन्दप्रतिषेधोक्तनानविधानेनेति च व्याख्यानयन्ति // 8 // व्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे स्कन्दग्रह- स्कन्दापस्मारसंशो यः स्कन्दस्य दयितः सखा // प्रतिषेधो नामाऽष्टाविंशतितमोऽध्यायः॥ 28 // विशाखसंशश्च शिशोः शिवोऽस्तु विकृताननः॥९॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे एकोनत्रिंशत्तमोऽध्यायः।। स्कन्दापस्मारप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) एकोनत्रिंशोऽध्यायः॥२९॥ अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः१/ यथोवाच भगवान् धन्वन्तरिः॥२॥ रक्षामन्त्रमाह-स्कन्देत्यादि / स्कन्दस्य कार्तिकेयस्य, दयि तः अभीष्टः, सखा मित्रं, विशाखसंज्ञ इति स्कन्दापस्मारस्य बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः॥ द्वितीयं नाम / शिशोः बालकस्य, शिवोऽस्तु कल्याणकृद्भवतु, परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये॥३॥ विकृताननो विकृतमुखः। 'विशाखसंज्ञस्य' इति केचित् पठन्ति, स्कन्दप्रतिषेधानन्तरं प्रत्यासत्त्या स्कन्दापस्मारप्रतिषेधा तत्र स्कन्दस्य विशेषणम् // 9 // रम्भो युज्यत इत्याह-बिल्व इत्यादि / गोलोमी दूर्वा // 1-3 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्यासर्वगन्धविपक्कं तु तैलमभ्यञ्जने हितम् // ख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे स्कन्दापसारक्षीरवृक्षकषाये च काकोल्यादौ गणे तथा // 4 // प्रतिषेधो नामैकोनत्रिंशत्तमोऽध्यायः // 29 // विपक्तव्यं घृतं चापि पानीयं पयसा सह // सर्वेत्यादि / सर्वगन्धा एलादिकाः, यथालाभमेलादिकलेन बिल्वशिरीषादीनां वाथेन तैलं पक्तव्यम् / अन्ये तु 'गन्धमूत्र त्रिंशत्तमोऽध्यायः। विपक्कम्' इति पठन्ति; गन्धाः सर्वगन्धाः पूर्वोक्ताः, मूत्रं अथातः शकुनीप्रतिषेधं व्याख्यास्यामः // 1 // गोमूत्रम् / क्षीरेत्यादि / क्षीरवृक्षकषाये चतुर्गुणे, पयसा दुग्धेन यथोवाच भगवान् धन्वन्तरिः॥२॥ चतुर्गुणेन, काकोल्यादौ गणे कल्कीकृते स्नेहचतुर्थाशे घृतं विपक्त स्कन्दापस्मारप्रतिषेधानन्तरं शकुनीप्रतिषेधारम्भः, स्कन्दाव्यम् / तद्भुतं किं कार्यमित्याह,-पानीयं पातव्यम् , 'अन्नादेन' दिग्रहप्रतिपादकसूत्रेऽस्या एवानन्तरोक्तबादित्याह-अथात इति शेषः / अन्ये तु पानीयं चतुर्गुणं दत्त्वा घृतं पक्कव्यमिति मन्यन्ते, शेषं पूर्ववत् // 4 // इत्यादि // 1 // 2 // शकन्यभिपरीतस्य कार्यो वैद्येन जानता॥ उत्सादनं वचाहिङ्गयुक्तं स्कन्दग्रहे हितम् // 5 // गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम् // | वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने // 3 // वृषभस्य च रोमाणि योज्यान्युद्धपनेऽपि च // 6 // | शकुनीत्यादि / अभिपरीतस्य व्याप्तस्य, 'बालस्य' इति शेषः। - उत्सादनमित्यादि / उत्सादनम् उद्वर्तनम् / स्कन्दग्रहे हित | जानता बुद्धिमता। निष्क्वाथः परिषेचने कार्य इति संबन्धः // 3 // मित्यत्र चकारो लुप्तो ज्ञेयः, तेन स्कन्दग्रहे स्कन्दापस्मारे च | कषायमधुरैस्तैलं कार्यमभ्यञ्जने शिशोः॥ हितम् / ('एतदुद्वर्तनं हितम्' इत्यत्रान्ये 'एतदुद्वर्तनेरितम्' कषायेत्यादि / कषाया वटादयः, मधुराणि काकोल्यादीनि; इति पठन्ति तन्न, उत्सादनस्यानुतलातू)॥५॥६॥ तत्र वटादीनां कषायः, काकोल्यादीनां च कल्कः, ताभ्यो तैलं
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy