SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ अध्यायः 24 ] सुश्रुतसंहिता। 653 शीताम्बुयोषिच्छिशिरावगाह भेदाः / अत्रेति पित्तरक्तोत्थयोः प्रतिश्याययोरित्यर्थः / मधुरैः चिन्तातिरक्षाशनवेगरोधान् // द्राक्षारग्वधमधुशर्करादिभिः // 26-28 // शोकं च मद्यानि नवानि चैव धवत्वत्रिफलाश्यामातिल्वकैर्मधुकेन च // विवर्जयेत् पीनसरोगजुष्टः // 22 // श्रीपर्णीरजनीमित्रैः क्षीरे दशगुणे पचेत् // 29 // , सेव्यमुद्दिश्य परिहायमाह-शीतेत्यादि // 22 // तैलं कालोपपन्नं तन्नस्यं स्यादनयोहितम् // छर्यक्षसादज्वरगौरवात पित्तरक्तकृतयोः प्रतिश्याययोर्नस्यार्थ तैलमाह-धवेमरोचकारत्यतिसारयुक्तम् // त्यादि / धवलगादिकल्कैस्तैलचतुर्थांशैर्दशगुणे क्षीरे तैलं पचविलङ्घनैः पाचनदीपनीयै नीयम् / श्यामा त्रिवृत्, तिल्वकः पट्टिकारोध्रः / कालोपपन्न रुपाचरेत् पीनसिनं यथावत् // 23 // निरामताकालयोग्यम् / अनयोः पित्तरक्तोत्थयोः प्रतिश्याययोः इदानीं सोपद्रवस्य पक्कप्रतिश्यायस्यावस्थिकं चिकित्सासूत्र- // 29 ॥माह-छर्दीत्यादि / अरतिः न क्वचिदवस्थितिश्चेतसः // 23 // | कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया // 30 // वहुवैतिकफोपसृष्टं यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत् // प्रच्छर्दयेत् पीनसिनं वयःस्थम् // उमे बले बृहत्यौ च विडङ्ग सत्रिकण्टकम् // 31 // उपद्वांश्चापि यथोपदेशं श्वेतामूलं संदाभद्रां वर्षाभू चात्र संहरेत् // वैर्भेषजै जनसंविधानः // तैलमेभिर्विपक्कं तु नस्यमस्योपकल्पयेत् // 32 // जयेद्विदित्वा मृदुतां गतेषु सरलाकिणिहीदारुनिकुम्मेङ्गुदिमिः कृताः॥ प्राग्लक्षणेषूक्तमथादिशेञ्च // 24 // वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि // 33 // पक्कप्रतिश्याये वमनावस्थां निर्दिशन्नाह-बहुवरित्यादि / कफजप्रतिश्यायचिकित्सामाह-कफजे इत्यादि / तिलमाषातकफोपसृष्टं पीनसिनं बहवैर्वामयेदिति पिण्डार्थः / वयःस्थं षविपक्कया यवाग्वा कृसरया वामनीयद्रव्यसिद्धया वामयेत / सरुणम् / वाम्ते सति किं कुर्यादित्याह-उपद्रवानित्यादि / वान्तश्च कफन्ने क्रममन्नसंसर्जनाख्यमाचरेत् / उमे इत्यादि / यथोपदेशं यथाकथितम् / वक्ष्यमाणचिकित्सायाः कालमुद्दिश- दबला द्विबलादिभिः कल्कीकृतैस्तैलं सिद्धं नस्ये हितम् / त्रिकण्टको माह-मृदुतामित्यादि / मृदुतां गतेषु अल्पीभूतेषु, प्राग्लक्षणेषु गोक्षुरकः / श्वेता श्वेतस्यन्दः / सदाभद्रा काश्मरी / सरले. आमप्रतिश्यायलक्षणेषु, उक्तं वक्ष्यमाणं 'वातिके तु प्रतिश्याये त्यादि / सरला त्रिवृत्, किणिही कटभी, दारु देवदारु, पिबेत्' इत्यादिकं विधानमित्यर्थः / केचित् विदित्वा मृदुतां तु निकुम्भा दन्ती // 30-33 // तेषां प्राग्लक्षणानां विधिमादिशेच' इति पठन्ति // 24 // सीषि कटुतिक्तानि तीक्ष्णधूमाः कट्टानि च // पातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम् // | मेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् // 34 // पञ्चभिलवणैः सिद्धं प्रथमेन गणेन च // 25 // रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि // मस्यादिषु विधिं कृत्स्नमवेक्षतार्दितेरितम् // तैलं विपकं नस्याथै विदध्याचात्र बुद्धिमान् // 35 // पातिकप्रतिश्यायस्य चिकित्सामाह-वातिक इत्यादि / यथा सान्निपातिकप्रतिश्यायचिकित्सामाह-सपीषीत्यादि ।सपीषि कम स्नेहपानक्रमेणेत्यर्थः। प्रथमो गणो विदारिगन्धादिः / कृत्स्नं | तान घृतानि / कटुतिकानि कटुतिकद्रव्यसिद्धानीत्यर्थः / कटूनि समस्तम् / अदितेरितं अर्दितचिकित्सितोक्तम् // 25 // चेति चकारेण प्रत्येकवातादियुक्ता क्रियाऽप्यनुक्ता समुच्ची यते / रसाधने इत्यादि / अत्रेति सामिपातिकप्रतिश्याये पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् // 26 // इत्यर्थः // 34 // 35 // परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान् // श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः // 27 // मुस्ता तेजोवती पाठा कट्फलं कटुका वचा // | सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निको // 36 // द्राक्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा // युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि // 28 // तुत्थ करञ्जबीजं च लवणं भगदारु च॥ | एतैः कृतं कषायं तु कवले संप्रयोजयेत् // 37 // पित्तरक्तकृतयोः प्रतिश्याययोश्चिकित्सामाह-पित्तरक्तोत्थ- | | हितं मूर्धविरेके च तैलमेभिर्विपाचितम् // योरिस्यादि / मधुरकैः काकोल्यादिभिः / केचित् 'पित्तरक्तोत्थयोस्ति कैः कषायमधुरैघृतम्' इति पठन्ति, व्याख्यानयन्ति मुस्तेत्यादि / तेजोवती काकमर्दनिका, अग्निकः अजमोदा। च-तिकानि पटोलादीनि / परिषेकानित्यादि / प्रदेहाः प्रलेपाः। मुस्तादिभिः कृतः कषायः सान्निपातिके प्रतिश्याये हितः, श्रीरिति श्रीवेष्टकः नवनीतधूपः, 'गुग्गुली' इति लोके, सर्वेषु प्रतिश्यायेषु हित इत्यन्ये // 36 // 37 // - - सर्जरसो राला, पत्तशं रक्तचन्दनं; मधुलिका गुडूची, मर्कट-क्षीरमधजले क्वाथ्यं जाङ्गलैर्मृगपक्षिभिः॥ 38 // तृणमपरे, गोजी गोजिहिका, श्रीपर्णी काश्मीरी / कवला गण्ड्ष- 1 'सहां भद्रा' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy