SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 652 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्र रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते // वातात्मकखात् सर्वेषामेव सर्पिःपानम् / कालोपपन्नैः आवस्थिकताम्राक्षश्च भवेजन्तुरुरोघातप्रपीडितः॥१२॥ कालयोग्यैः / अवपीडनैः नस्यभेदैः / केचिदत्र, 'पीनसानां च दुर्गन्धोच्छ्रासवदनस्तथा गन्धान्न वेत्ति च॥ सर्वेषां हेतुर्यस्मात् समीरणः / कफपित्ताधिकेऽप्यस्मात् मारुतं मूछन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः॥ समुपक्रमेत् // तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदादित एव कृमिमूर्धविकारेण समानं चास्य लक्षणम् // धीमान् / घृतैः सहिङ्ग्वन्लकटूष्णसिद्धैः खेदैविचित्रैर्वमनैश्च रकजप्रतिश्यायस्य लक्षणमाह-रक्तजे इत्यादि / उरोघात- तीक्ष्णः // कटुत्रिकं चित्रकतिन्तिडीकं तालीशपत्रं चविकाम्ल. स्तत्रान्तरोक्तलक्षणः तेन प्रकर्षेण पीडितः / तदेव तन्त्रान्तरो- संज्ञम् / विचूर्णितं जीरकचूर्णयुक्तमेलाच्छदत्वक्सुरभीकृतं च // कलक्षणं दर्शयति,-"उरःक्षतं गुरु स्तब्धं पूतिपूर्णकफो रसः।। मिश्रं पुराणेन गुडेन दद्यात्तत् पीनसानां परिपाचनार्थम् / पक्कं सकासः सज्वरो ज्ञेय उरोघातः सपीनसः" इति / मूर्च्छन्ति गुडं चापि कटुत्रिकेण घृतप्रगाढं प्रलिहेत् सुखोष्णम् / सर्पिपतन्ति / अत्र रक्तजप्रतिश्याये / कृमयः सूक्ष्माः / कृमिमूर्ध गुंडाभ्यां कटुकैश्च पक्वान् खादेच्च शक्तूनपि नातिशीतान् / गुडाविकारेणेत्यादि / कृमिजस्य शिरोरोगस्य यल्लक्षणं तेन समान धिकं चाईकमादिशन्ति युक्तोषितं तत् परिपाचनार्थम् / शिरोमस्य लक्षणमित्यर्थः / केचित् 'मूर्च्छन्ति चात्र कृमयः श्वेताः विरेकं वमनं च केचिदामे न दातव्यमिति ब्रुवन्ति"-इति स्निग्धास्तथाऽणवः' इति पाठं रक्तजप्रतिश्यायलक्षणभिन्नं पठ- पठन्ति / स च पाठो जेजटाचार्येण नाङ्गीकृतः // 18 // म्ति, व्याख्यानयन्ति च-अत्रेति एषु सर्वेष्वेव प्रतिश्यायेषु अपच्यमानस्य हि पाचनार्थ // 12 // 13 // खेदो हितोऽम्लैरहिमं च भोज्यम् // प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति // 14 // निषेव्यमाणं पयसाऽऽर्द्रकं वा मुहुरानह्यते चापि मुहुर्विवियते तथा // संपाचयेदिक्षुविकारयोगः॥१९॥ निःश्वासोच्छासदौर्गन्ध्यं तथा गन्धान वेत्ति च 15 नवप्रतिश्यायस्य पाकार्थ चिकित्सामाह-अपच्यमानस्ये. एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् // त्यादि / अहिमम् उष्णं, भोज्यं भोजनम् / अपरमपि पाकाथ यो. ___ इदानीमेकदोषजेऽपि प्रतिश्याये दुरुपचारतो दोषान्तरप्र- गमाह-निषेव्यमाणमित्यादि / आईकं पयसा पाययेम् उक्षुविकोपाहुष्टिं गतस्य लिङ्गमाह-प्रक्लिद्यतीत्यादि // 14 // 15 // कारयोगैर्वा / इक्षुविकारा गुडादयः / केचित् 'निषेव्यम्मणं पयसर्व एव प्रतिश्याया नरस्याप्रतिकारिणः // 16 // साऽऽर्दकं वा संपाचयेत् तत् कटुकोपयोगैः' इति पठन्ति, कालेन रोगजनना जायन्ते दुष्टपीनसाः व्याख्यानयन्ति च-दुग्धेन सहाईकरसः पेयः, अन्ये तु दुग्धेन बाधिर्यमाध्यमघ्राणं घोरांश्च नयनामयान् // / सह नागरचूर्ण पेयमिति मन्यन्ते; कटुकोपयोगैः कटुद्रव्योकासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः१७ पयोगैः / अस्याग्रे केचित् 'ग्राम्याणि मांसानि दधीनि मद्यं इदानीं सर्वेषामेव प्रतिश्यायानामुपेक्षया मिथ्याहाराचारिणो माषान् कुलत्थान् लवणं कटूनि / अम्लं तथा चामकमूलकं च नरस्य कालान्तरेण रोगान्तरारम्भकवं निर्दिशन्नाह-सर्व तथा धैनलं तरुणः प्रयाति'-इति पठन्ति; स च न पठनीयः, इत्यादि / सर्वे एव प्रतिश्यायाः कालेन रोगजनना भवन्ति, तथा सर्वनिबन्धकारैः परिहृतलात् // 19 // त एव प्रतिश्यायाः क्रमेण दुष्टपीनसा जायन्ते। के ते रोगा पकं घनं चाप्यवलम्बमानं इत्याह-बाधिर्यमित्यादि / वृद्धाः प्रतिश्याया बाधिर्यादीन् कुर्व शिरोविरेकैरपकर्षयेत्तम् // न्तीति पिण्डार्थः / प्रतिश्यायानां पक्वता 'पकं घनं चाप्यवलम्ब विरेचनास्थापनधूमपानमानं' इत्यादिना झेया; एतद्विपर्ययेण चामता / केचिद्वद्धसुश्रु रवेक्ष्य दोषान् कवलग्रहैश्च // 20 // तोक्तम् ,-"अरुचिर्विरसं वकं नासास्रावो रुजाऽरतिः / शिरो पक्कप्रतिश्यायस्य निबर्हणमाह-पक्वमित्यादि // 20 // गुरुवं क्षवथुवरश्वामस्य लक्षणम् // तनुवमामलिङ्गानां शिरोनासास्यलाघवम् / घनपीतकफलं च पक्वपीनसलक्षणम्" निवातशय्यासनचेष्टनानि इति प्रतिश्यायानामामपक्कलक्षणं पठन्ति // 16 // 17 // ___o गुरूष्णं च तथैव वासः॥ तीक्ष्णा विरेकाः शिरसः सधूमा नवं प्रतिश्यायमपास्य सर्व- - रूक्षं यवान्नं विजया च सेव्या // 21 // मुपाचरेत् सर्पिष एव पानैः॥ खेदैर्विचित्रैर्वमनैश्च युक्तः पक्कप्रतिश्याये सेव्यमाह-निवातेत्यादि / आसनम् उपकालोपपनैरवपीडनैश्च // 18 // वेशनं, चेष्टनं क्रीडनम् / मूों मस्तकस्य / वासो वस्त्रम् / . इदानीं प्रतिश्यायानां सामान्यं चिकित्सितमाह-नवं प्रति- विजया हरातका // 21 // श्यायामत्यादि / अपास्य पारत्यज्य / सर्वषा प्रतिश्यायाना- 1 'शुक्तोषितं' इति पा०। 2 'तथा(s)तनुवं' इति / १'कृष्णा:' इति पा०। | 3 'पलानं' इति पाए।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy