SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 654 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं जरोना पुष्पैर्विमिदं जलजैर्वातप्रौषधैरपि // त्रिभिरिति पृथगर्थद्योतनार्थम् / 'शिरो रुजति मानाम्' इत्यत्र हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पान्य यत्नतः॥३९॥ केचित् 'शिरोरोगा मनुष्याणाम्' इति पठन्ति / रोगशब्दो सर्वगन्धसितानन्तामधुकं चन्दनं तथा // यद्यपि सामान्यव्याधिवाचकस्तथाऽपि ये पीडाकरा व्याधयआवाप्य विपचेद्भूयो दशक्षीरं तु तद्धृतम् // 40 // स्तेऽत्र गृह्यन्ते, तेन खालित्यादीनामत्रानुपादानमिति व्याख्या. नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायाम् व्यपोहति // | नयन्ति / एकादशप्रकारस्येत्यादि / एकादशैवात्र शिरोरोगाः। यथाखं दोषशमनैस्तैलं कुर्याच्च यत्नतः॥४१॥ | अन्यतोवातशब्देन अनन्तवातस्य सर्वगतनयनरोगविज्ञानीये क्षीरमित्यादि / क्षीरं जाङ्गलमांसादिभ्योऽष्टगुणं, अर्धजले | प्रोक्तखात् / ब्रह्मदेवस्तु विदेहादिषु अनन्तवातस्य पृथक क्षीरादधं जलं, जाङ्गलैः मृगपक्षिभिः एणादिभिर्लावादिभिश्च, पाठात् पृथगेवात्र पठनीयः, तेन चैकादश शिरोरोगा इति ब्रूते। जलजः पुष्पैः नीलोत्पलादिभिः, वातनः विदारीगन्धादिभिः, अत्र केचिद्विदेहदर्शनात् सूर्यावर्तकविपर्ययमपि पठन्ति / घृतमुत्पाद्य 'तदुग्धं मथिला' इति वाक्यशेषः / सर्वगन्धा | तथा च तद्वचः-“तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति / एलादिपरिपठिताः / सिता शर्करा, अनन्ता उत्पलसारिवा, मध्याहे तेजसाऽर्कस्य तद्विवृद्धं शिरोरुजम् // करोति पैत्तिकी चन्दनं रक्तचन्दनं, आवाप्य प्रक्षिप्य / तद्भुतं क्षीरमथनाद्य- घोरां संशाम्यति दिनक्षये। अस्तं गते प्रभाहीने सूर्ये वायुर्विदुत्पनं घृतं, प्रतिश्यायान् सर्वान् अपोहति स्फोटयति / दोषश- वर्धते // पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना / एष मनैः वातपित्तश्लेष्महरद्रव्यगणैः। यथाखं यथात्मीयम् / इदमेव पित्तानिलकृतः सूर्यावर्तविपर्ययः" इति / केचित्सुश्रुतातैलं सर्वेषामेव प्रतिश्यायानाम् // 30-41 // ध्यायिनोऽनेन पाठेन सूर्यावर्तकविपर्ययं पठन्ति,-"वातपिसमूत्रपित्ताश्वोद्दिष्टाः क्रियाः कृमिषु यो तात् पुरोजाता रुजाऽपैत्यपराह्नतः / सूर्यावर्तः स तु प्रोको यापनार्थ कृमिघ्नानि भेषजानि च बुद्धिमान् // 42 // विपरीते विपर्ययः" इति / असौ सूर्यावर्तविपर्ययश्चातुर्थिकइति सुश्रुतसंहितायामुत्तरतवान्तर्गते शा विपर्ययवदसूत्रितोऽपि गृह्यते / अत्र केचित् “आलुञ्चयते लाक्यतने प्रतिश्यायप्रतिषेधो नाम कम्पति चापि मूर्धा सर्पन्ति मध्ये च पिपीलिका वा / स्कन्धः चतुर्विंशतितमोऽध्यायः॥२४॥ शिरश्चाप्यवघूर्णते च मूर्छा प्रलापश्च तथैव निद्रा॥ संज्ञाप्रणाश रक्तप्रतिश्याये कृमिसंभवो दर्शितः, अतस्तेषामेव कृमीणां | जनयेद्विनिद्रां प्रातस्ततः पश्यति चातिचित्रम् / गृह्णाति मन्ये हृदयं च रूपैः सर्वैरमीभिः समभिद्रुतस्तु // तिस्रो हि रात्रीने थापनार्थ चिकित्सामाह-समूत्रेत्यादि / कृमिन्ना याः क्रिया स जातु जीवेत्तं शीर्षकं संप्रवदन्ति रोगम्" इति पठन्ति / उद्दिष्टास्ता गोमूत्रपित्तयुक्ता यापनार्थ कर्तव्याः; तथा कृमिघ्नानि स च निबन्धकारैर्नाङ्गीकृतः // 1-4 // मेषजानि सुरसादीनि च कर्तव्यानि / बुद्धिमान् ऊहापोहवान् वैद्यः। ये तु सर्वेषामेव प्रतिश्यायानां कृमिसंभवखं मन्यन्ते तेऽमुं श्लोक यस्यानिमित्तं शिरसो रुजश्च मीदृशं व्याख्यानयन्ति-प्रत्येकं वातादिप्रतिश्याये याः क्रिया भवन्ति तीव्रा निशि चातिमात्रम् // उद्दिष्टास्ता एव गोमूत्रपित्तयुक्ता यथावं कृमिषु योजयेत् // 42 // बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन // 5 // / इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां इदानीं वातिकशिरोरोगलक्षणमाह-यस्येत्यादि / अनिमिसुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्य तम् ईषत्कारणम् / तीव्रवचनात् पित्ते मध्याः रुजो, मध्यः कफे तत्रे चतुर्विंशोध्यायः॥ 14 // इति बुध्यते / विशेष उपशमः / शिरोभितापः शिरोरोगः॥५॥ यस्योष्णमगारचितं यथैव .. पञ्चविंशतितमोऽध्यायः / __ दह्येत धूप्येत शिरोक्षिनासम् // अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्या- शीतेन रात्रौ च भवेद्विशेषः स्यामः॥१॥ शिरोभितापः स तु पित्तकोपात // 6 // यथोवाच भगवान् धन्वन्तरिः॥२॥ पैत्तिकशिरोरोगलक्षणमाह-यस्येत्यादि // 6 // शिरो रुजति मानां वातपित्तकफैस्त्रिभिः // शिरोगलं यस्य कफोपदिग्धं सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा // 3 // गुरु प्रतिष्टब्धमथो हिमं च॥ . सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः // शूनाक्षिकूट वदनं च यस्य एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते // 4 // शिरोभितापः स कफप्रकोपात् // 7 // तानेव शिरोरोगान् संख्यया आह--शिरो रुजतीत्यादि / / कफजशिरोरोगलक्षणमाह-शिरोगलमित्यादि / उपदिग्धम् १'सर्वगन्धाः सिताऽनन्तामधुकं' इति पा०। 2 'सूर्योवर्ताव- उपलिप्त, गुरु भारिकं, प्रतिष्टब्धम् अप्रचलितरूपमिव, हिमं शीतभेदाभ्यां शसकेन तथैव च / दशप्रकाल्स्याप्यस्य' इति पा०।। पूर्णमिव / शिरोभितापः शिरोरोगः / अत्रानुक्कोऽपि विपर्ययउल्हणव्याख्यानमप्येतत्पाठान्तरानुसारेणैव शेयम् / १'भवेच्छिरो धूमवती च नासा' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy