SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ अध्यायः 22] सुश्रुतसंहिता। दोषैर्विदग्धैरथवाऽपि जन्तो. रात्रौ विशेषेण हि तं विकार ललाटदेशेऽभिहतस्य तैस्तु // नासापरित्रावमिति व्यवस्येत् // नासा स्रवेत् पूयमसृग्विमिदं नासापरिस्रावमाह-अजस्रमच्छमित्यादि / अजस्रम् अनवरतं पूयरक्तं प्रवदन्ति रोगम् // 10 // तम् / अविवर्णम् अविशिष्टवर्णम्। अत्र रोगे स्रावः Pाटकाख्यपूयरकं दोषागन्तुनिमित्तं दर्शयनाह-दोषरित्यादि / विद- स्रोतसि प्रविलायितात् कफात् / व्यवस्येत् जानीयात् ॥१६॥ग्धः पित्तरकाधिक्याविरुद्धां परिणति प्राप्तः / ललाटाभिघा- घ्राणाश्रिते श्लेष्मणि मारुतेन तोऽपि विरुद्धपाकं प्राप्तो मन्तव्यः // 10 // पित्तेन गाढं परिशोषिते च // 17 // घ्राणाश्रिते मर्मणि संप्रंदुष्टे समुच्छ्रसित्यूर्वमधश्च कृच्छ्रायस्यानिलो नासिकया निरेति // 11 // धस्तस्य नासापरिशोष उक्तः॥ कफानुयातो बहुशः सशब्द नासाशोषलक्षणमाह-घ्राणाश्रिते इत्यादि / गाढम् अतिस्तं रोगमाहुः क्षव) विधिज्ञाः॥ | शयेन // १७॥क्षवथुरपि दोषजश्चागन्तुजश्च, तत्र पूर्व दोषजमेव निर्दिश- | दोषैत्रिभिस्तैः पृथगेकशश्च माह-घ्राणेत्यादि / घ्राणाश्रिते मर्मणि शृङ्गाटकाख्ये; 'घाणा- ब्रूयात्तथाऽसि तथैव शोफान् // 18 // श्रिते मर्मणि' इत्यत्र 'घ्राणाश्रिते श्लेष्मणि' इति केचित् पठन्ति शालाक्यसिद्धान्तमवेक्ष्य चापि // 11 // सर्वात्मकं सप्तममव॒दं तु // तीक्ष्णोपयोगादतिजिघ्रतो वा इदानीमुक्तानामर्शआदीनां सामान्येन लक्षणमाह-दोषे. भावान् कटूनर्कनिरीक्षणाद्वा // 12 // रित्यादि / पृथग्दोषः त्रीण्यासि, सन्निपातेनैकं, एवं चत्वार्यसूत्रादिभिर्वा तरुणांस्थिमर्म ऑसि / तथैव शोफानिति शोफा अपि चखार इत्यर्थः / शालाण्युद्धाटितेऽन्यः क्षवथुर्निरेति // क्यसिद्धान्तमवेक्ष्येति 'वातेन पित्तेन कफेन चापि' इत्यादिना ___ आगन्तुजं क्षवथुमाह-तीक्ष्णोपयोगादित्यादि / अतिजि- निदानस्थाने षडर्बुदानि निर्दिष्टानि, सप्तमं सर्वात्मकं शालाक्य- . घ्रतः आघ्रायतः / भावान् द्रव्याणि / तरुणास्थिमर्म नासावंशा- | तन्त्रे // १८॥स्थिमर्म शृङ्गाटकसंज्ञम् / उद्घाटिते ऊर्ध्व चालिते // 12 // - रोगः प्रतिश्याय इहोपदिष्टः प्रभ्रश्यते नासिकयैव यश्च स वक्ष्यते पञ्चविधः पुरस्तात् // 19 // सान्द्रो विदग्धो लवणः कफस्तु // 13 // प्रतिश्यायस्यानागतावेक्षणेन संक्षेपार्थ लक्षणं निर्दिशन्नाहप्राक् संचितो मूर्धनि पित्ततप्त रोग इत्यादि // 19 // स्तं भ्रंश) व्याधिमुदाहरन्ति // | (नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः। भ्रंशथोर्लक्षणमाह-प्रभ्रश्यत इत्यादि / प्रभ्रश्यते अत्यर्थमधः ___ ननु, सर्वाङ्गगतानां कुष्ठादीनामप्यत्र नासायां संभवोऽस्तीति पतति नासिकयैव, न मुखेन // 13 // नासारोगाणां सङ्ख्यातिरेकमाशमाह-नासामोतोगता रोगा घ्राणे भृशं दाहसमन्विते तु इत्यादि / नासास्रोतसि गता एव ये रोगास्त एव मर्यकत्रिंशविनिःसरेलूम इवेह वायुः // 14 // नासा प्रदीप्तेव च यस्य जन्तो दुक्ताः, न पुनरत्र नासायां ये भवन्ति ॥ाधिं तु तं दीप्तमुदाहरन्ति // स्रोतःपथे यद्विपुलं कोशवञ्चार्बुदं भवेत् // 20 // ) दीप्तलक्षणमाह-घ्राणे भृशमित्यादि / विनिःसरेत् निर्याति / / नासागतशोफान् नासार्बुदलक्षणेन पृथकुर्वन्नाह-स्रोत वायुः निश्वासः / प्रदीप्तेव ज्वलितेव नासा स्यात् // 14 // इत्यादि / कोशः अन्तःपूरणवस्तु, यादृशमस्यान्तःपूरणवस्तु कफावृतो वायुरुदानसंज्ञो तादृशमन्तःपूरणकरं वस्तु शोथस्य नास्तीत्यर्थः // 20 // यदा स्वमार्गे विगुणः स्थितः स्यात् // 15 // शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः। घ्राणं वृणोतीव तदा स रोगो निदानेऽशासि निर्दिष्टान्येवं तानि विभावयेत् // 21 // नासाप्रतीनाह इति प्रदिष्टः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शा. नासाप्रतीनाहलक्षणमाह-कफावृत इत्यादि / नासा प्रति- लाक्यतन्त्रे नासागतरोगविज्ञानीयो नह्यते बध्यत इव वातेनेति नासाप्रतीनाहः // 15 // ___ नाम द्वाविंशोऽध्यायः // 22 // अजस्रमच्छं सलिलप्रकाशं शोफाः पुनः कीदृशा इत्याह-शोफा इत्यादि / शीफो यस्याविवर्ण स्रवतीह नासा // 16 // विज्ञानं येषां ते शोफविज्ञानाः; अथवा प्रागुक्तशोफानामिव 1 'संप्रदुष्टः' इति पा०। 2 'यस्य' इति पा० / 1 अयं श्लोको हाराणचन्द्रेण म पठितः / सु० सं०८२
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy